Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 10 Index  Previous  Next 

Rig Veda Book 10 Hymn 9

आपो हि षठा मयोभुवस्ता न ऊर्जे दधातन |
महेरणाय चक्षसे ||
यो वः शिवतमो रसस्तस्य भजयतेह नः |
उशतीरिवमातरः ||
तस्मा अरं गमाम वो यस्य कषयाय जिन्वथ |
आपोजनयथा च नः ||
शं नो देवीरभिष्टय आपो भवन्तु पीतये |
शं योरभि सरवन्तु नः ||
ईशाना वार्याणां कषयन्तीश्चर्षणीनाम |
अपोयाचामि भेषजम ||
अप्सु मे सोमो अब्रवीदन्तर्विश्वानि भेषजा |
अग्निं चविश्वशम्भुवम ||
आपः पर्णीत भेषजां वरूथं तन्वे मम |
जयोक चसूर्यं दर्शे ||
इदमापः पर वहत यत किं च दुरितं मयि |
यद वाहमभिदुद्रोह यद व शेप उतान्र्तम ||
आपो अद्यान्वचारिषं रसेन समगस्महि |
पयस्वानग्ना गहि तं मा सं सर्ज वर्चसा ||

āpo hi ṣṭhā mayobhuvastā na ūrje dadhātana |
maheraṇāya cakṣase ||
yo vaḥ śivatamo rasastasya bhajayateha naḥ |
uśatīrivamātaraḥ ||
tasmā araṃ ghamāma vo yasya kṣayāya jinvatha |
āpojanayathā ca naḥ ||
śaṃ no devīrabhiṣṭaya āpo bhavantu pītaye |
śaṃ yorabhi sravantu naḥ ||
īśānā vāryāṇāṃ kṣayantīścarṣaṇīnām |
apoyācāmi bheṣajam ||
apsu me somo abravīdantarviśvāni bheṣajā |
aghniṃ caviśvaśambhuvam ||
āpaḥ pṛṇīta bheṣajāṃ varūthaṃ tanve mama |
jyok casūryaṃ dṛśe ||
idamāpaḥ pra vahata yat kiṃ ca duritaṃ mayi |
yad vāhamabhidudroha yad va śepa utānṛtam ||
āpo adyānvacāriṣaṃ rasena samaghasmahi |
payasvānaghnaā ghahi taṃ mā saṃ sṛja varcasā ||


Next: Hymn 10