Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 9 Index  Previous  Next 

Rig Veda Book 9 Hymn 104

सखाय आ नि शीदत पुनानाय पर गायत |
शिशुं न यज्ञैः परि भूषत शरिये ||
समी वत्सं न मात्र्भिः सर्जता गयसाधनम |
देवाव्यम्मदमभि दविशवसम ||
पुनाता दक्षसाधनं यथा शर्धाय वीतये |
यथा मित्राय वरुणाय शन्तमः ||
अस्मभ्यं तवा वसुविदमभि वाणीरनूषत |
गोभिष टे वर्णमभि वासयामसि ||
स नो मदानां पत इन्दो देवप्सरा असि |
सखेव सख्ये गातुवित्तमो भव ||
सनेमि कर्ध्यस्मदा रक्षसं कं चिदत्रिणम |
अपादेवं दवयुमंहो युयोधि नः ||

sakhāya ā ni śīdata punānāya pra ghāyata |
śiśuṃ na yajñaiḥ pari bhūṣata śriye ||
samī vatsaṃ na mātṛbhiḥ sṛjatā ghayasādhanam |
devāvyammadamabhi dviśavasam ||
punātā dakṣasādhanaṃ yathā śardhāya vītaye |
yathā mitrāya varuṇāya śantamaḥ ||
asmabhyaṃ tvā vasuvidamabhi vāṇīranūṣata |
ghobhiṣ ṭe varṇamabhi vāsayāmasi ||
sa no madānāṃ pata indo devapsarā asi |
sakheva sakhye ghātuvittamo bhava ||
sanemi kṛdhyasmadā rakṣasaṃ kaṃ cidatriṇam |
apādevaṃ dvayumaṃho yuyodhi naḥ ||


Next: Hymn 105