Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 9 Index  Previous  Next 

Rig Veda Book 9 Hymn 92

परि सुवानो हरिरंशुः पवित्रे रथो न सर्जि सनये हियानः |
आपच्छ्लोकमिन्द्रियं पूयमानः परति देवानजुषत परयोभिः ||
अछा नर्चक्षा असरत पवित्रे नाम दधानः कविरस्य योनौ |
सीदन होतेव सदने चमूषूपेमग्मन्न्र्षयः सप्त विप्राः ||
पर सुमेधा गातुविद विश्वदेवः सोमः पुनानः सद एति नित्यम |
भुवद विश्वेषु काव्येषु रन्तानु जनान यतते पञ्च धीरः ||
तव तये सोम पवमान निण्ये विश्वे देवास्त्रय एकादशासः |
दश सवधाभिरधि सानो अव्ये मर्जन्ति तवा नद्यः सप्त यह्वीः ||
तन नु सत्यं पवमानस्यास्तु यत्र विश्वे कारवः संनसन्त |
जयोतिर्यदह्ने अक्र्णोदु लोकं परावन मनुं दस्यवे करभीकम ||
परि सद्मेव पशुमान्ति होता राजा न सत्यः समितीरियानः |
सोमः पुनानः कलशानयासीत सीदन मर्गो न महिषो वनेषु ||

pari suvāno hariraṃśuḥ pavitre ratho na sarji sanaye hiyānaḥ |
āpacchlokamindriyaṃ pūyamānaḥ prati devānajuṣata prayobhiḥ ||
achā nṛcakṣā asarat pavitre nāma dadhānaḥ kavirasya yonau |
sīdan hoteva sadane camūṣūpemaghmannṛṣayaḥ sapta viprāḥ ||
pra sumedhā ghātuvid viśvadevaḥ somaḥ punānaḥ sada eti nityam |
bhuvad viśveṣu kāvyeṣu rantānu janān yatate pañca dhīraḥ ||
tava tye soma pavamāna niṇye viśve devāstraya ekādaśāsaḥ |
daśa svadhābhiradhi sāno avye mṛjanti tvā nadyaḥ sapta yahvīḥ ||
tan nu satyaṃ pavamānasyāstu yatra viśve kāravaḥ saṃnasanta |
jyotiryadahne akṛṇodu lokaṃ prāvan manuṃ dasyave karabhīkam ||
pari sadmeva paśumānti hotā rājā na satyaḥ samitīriyānaḥ |
somaḥ punānaḥ kalaśānayāsīt sīdan mṛgho na mahiṣo vaneṣu ||


Next: Hymn 93