Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 9 Index  Previous  Next 

Rig Veda Book 9 Hymn 86

पर त आशवः पवमान धीजवो मदा अर्षन्ति रघुजा इव तमना |
दिव्याः सुपर्णा मधुमन्त इन्दवो मदिन्तमासः परि कोशमासते ||
पर ते मदासो मदिरास आशवो.अस्र्क्षत रथ्यासो यथा पर्थक |
धेनुर्न वत्सं पयसाभि वज्रिणमिन्द्रमिन्दवो मधुमन्त ऊर्मयः ||
अत्यो न हियानो अभि वाजमर्ष सवर्वित कोशं दिवो अद्रिमातरम |
वर्षा पवित्रे अधि सानो अव्यये सोमः पुनान इन्द्रियाय धायसे ||
पर त आश्विनीः पवमान धीजुवो दिव्या अस्र्ग्रन पयसा धरीमणि |
परान्तरषयः सथाविरीरस्र्क्षत ये तवा मर्जन्त्य रषिषाण वेधसः ||
विश्वा धामानि विश्वचक्ष रभ्वसः परभोस्ते सतः परियन्ति केतवः |
वयानशिः पवसे सोम धर्मभिः पतिर्विश्वस्य भुवनस्य राजसि ||
उभयतः पवमानस्य रश्मयो धरुवस्य सतः परि यन्ति केतवः |
यदी पवित्रे अधि मर्ज्यते हरिः सत्ता नि योना कलशेषु सीदति ||
यज्ञस्य केतुः पवते सवध्वरः सोमो देवानामुप याति निष्क्र्तम |
सहस्रधारः परि कोशमर्षति वर्षा पवित्रमत्येति रोरुवत ||
राजा समुद्रं नद्यो वि गाहते.अपामूर्मिं सचते सिन्धुषु शरितः |
अध्यस्थात सानु पवमानो अव्ययं नाभा पर्थिव्या धरुणो महो दिवः ||
दिवो न सानु सतनयन्नचिक्रदद दयौश्च यस्य पर्थिवी च धर्मभिः |
इन्द्रस्य सख्यं पवते विवेविदत सोमः पुनानःकलशेषु सीदति ||
जयोतिर्यज्ञस्य पवते मधु परियं पिता देवानां जनिता विभूवसुः |
दधाति रत्नं सवधयोरपीच्यं मदिन्तमो मत्सर इन्द्रियो रसः ||
अभिक्रन्दन कलशं वाज्यर्षति पतिर्दिवः शतधारो विचक्षणः |
हरिर्मित्रस्य सदनेषु सीदति मर्म्र्जानो.अविभिःसिन्धुभिर्व्र्षा ||
अग्रे सिन्धूनां पवमानो अर्षत्यग्रे वाचो अग्रियो गोषु गछति |
अग्रे वाजस्य भजते महाधनं सवायुधः सोत्र्भिः पूयते वर्षा ||
अयं मतवाञ्छकुनो यथा हितो.अव्ये ससार पवमान ऊर्मिणा |
तव करत्वा रोदसी अन्तरा कवे शुचिर्धिया पवते सोम इन्द्र ते ||
दरापिं वसानो यजतो दिविस्प्र्शमन्तरिक्षप्रा भुवनेष्वर्पितः |
सवर्जज्ञानो नभसाभ्यक्रमीत परत्नमस्य पितरमा विवासति ||
सो अस्य विशे महि शर्म यछति यो अस्य धाम परथमं वयानशे |
पदं यदस्य परमे वयोमन्यतो विश्वा अभि संयाति संयतः ||
परो अयासीदिन्दुरिन्द्रस्य निष्क्र्तं सखा सख्युर्न पर मिनाति संगिरम |
मर्य इव युवतिभिः समर्षति सोमः कलशे शतयाम्ना पथा ||
पर वो धियो मन्द्रयुवो विपन्युवः पनस्युवः संवसनेष्वक्रमुः |
सोमं मनीषा अभ्यनूषत सतुभो.अभि धेनवः पयसेमशिश्रयुः ||
आ नः सोम संयतं पिप्युशीमिषमिन्दो पवस्व पवमानोस्रिधम |
या नो दोहते तरिरहन्नसश्चुषी कषुमद वाजवन मधुमद सुवीर्यम ||
वर्षा मतीनां पवते विचक्षणः सोमो अह्नः परतरीतोषसो दिवः |
कराणा सिन्धूनां कलशानवीवशदिन्द्रस्य हार्द्याविशन मनीषिभिः ||
मनीषिभिः पवते पूर्व्यः कविर्न्र्भिर्यतः परि कोशानचिक्रदत |
तरितस्य नाम जनयन मधु कषरदिन्द्रस्य वायोः सख्याय कर्तवे ||
अयं पुनान उषसो वि रोचयदयं सिन्धुभ्यो अभवदु लोकक्र्त |
अयं तरिः सप्त दुदुहान आशिरं सोमो हर्दे पवते चारु मत्सरः ||
पवस्व सोम दिव्येषु धामसु सर्जान इन्दो कलशे पवित्र आ |
सीदन्निन्द्रस्य जठरे कनिक्रदन नर्भिर्यतः सूर्यमारोहयो दिवि ||
अद्रिभिः सुतः पवसे पवित्र आ इन्दविन्द्रस्य जठरेष्वाविशन |
तवं नर्चक्षा अभवो विचक्षण सोम गोत्रमङगिरोभ्यो.अव्र्णोरप ||
तवां सोम पवमानं सवाध्यो.अनु विप्रासो अमदन्नवस्यवः |
तवां सुपर्ण आभरद दिवस परीन्दो विश्वाभिर्मतिभिः परिष्क्र्तम ||
अव्ये पुनानं परि वार ऊर्मिणा हरिं नवन्ते अभि सप्त धेनवः |
अपामुपस्थे अध्यायवः कविं रतस्य योना महिषा अहेषत ||
इन्दुः पुनानो अति गाहते मर्धो विश्वानि कर्ण्वन सुपथानि यज्यवे |
गाः कर्ण्वानो निर्णिजं हर्यतः कविरत्यो न करीळन परि वारमर्षति ||
असश्चतः शतधारा अभिश्रियो हरिं नवन्ते.अव ता उदन्युवः |
कषिपो मर्जन्ति परि गोभिराव्र्तं तर्तीये पर्ष्ठे अधि रोचने दिवः ||
तवेमाः परजा दिव्यस्य रेतसस्त्वं विश्वस्य भुवनस्य राजसि |
अथेदं विश्वं पवमान ते वशे तवमिन्दो परथमोधामधा असि ||
तवं समुद्रो असि विश्ववित कवे तवेमाः पञ्च परदिशो विधर्मणि |
तवं दयां च पर्थिवीं चाति जभ्रिषे तव जयोतींषि पवमान सूर्यः ||
तवं पवित्रे रजसो विधर्मणि देवेभ्यः सोम पवमान पूयसे |
तवामुशिजः परथमा अग्र्भ्णत तुभ्येमा विश्वा भुवनानि येमिरे ||
पर रेभ एत्यति वारमव्ययं वर्षा वनेष्वव चक्रदद्धरिः |
सं धीतयो वावशाना अनूषत शिशुं रिहन्ति मतयः पनिप्नतम ||
स सूर्यस्य रश्मिभिः परि वयत तन्तुं तन्वानस्त्रिव्र्तंयथा विदे |
नयन्न्र्तस्य परशिषो नवीयसीः पतिर्जनीनामुप याति निष्क्र्तम ||
राजा सिन्धूनां पवते पतिर्दिव रतस्य याति पथिभिः कनिक्रदत |
सहस्रधारः परि षिच्यते हरिः पुनानो वाचं जनयन्नुपावसुः ||
पवमान मह्यर्णो वि धावसि सूरो न चित्रो अव्ययानि पव्यया |
गभस्तिपूतो नर्भिरद्रिभिः सुतो महे वाजाय धन्याय धन्वसि ||
इषमूर्जं पवमानाभ्यर्षसि शयेनो न वंसु कलशेषुसीदसि |
इन्द्राय मद्वा मद्यो मदः सुतो दिवो विष्टम्भ उपमो विचक्षणः ||
सप्त सवसारो अभि मातरः शिशुं नवं जज्ञानं जेन्यं विपश्चितम |
अपां गन्धर्वं दिव्यं नर्चक्षसं सोमंविश्वस्य भुवनस्य राजसे ||
ईशान इमा भुवनानि वीयसे युजान इन्दो हरितः सुपर्ण्यः |
तास्ते कषरन्तु मधुमद घर्तं पयस्तव वरते सोम तिष्ठन्तु कर्ष्टयः ||
तवं नर्चक्षा असि सोम विश्वतः पवमान वर्षभ ता वि धावसि |
स नः पवस्व वसुमद धिरण्यवद वयं सयाम भुवनेषु जीवसे ||
गोवित पवस्व वसुविद धिरण्यविद रेतोधा इन्दो भुवनेष्वर्पितः |
तवं सुवीरो असि सोम विश्ववित तं तवा विप्रा उप गिरेम आसते ||
उन मध्व ऊर्मिर्वनना अतिष्ठिपदपो वसानो महिषो वि गाहते |
राजा पवित्ररथो वाजमारुहत सहस्रभ्र्ष्टिर्जयति शरवो बर्हत ||
स भन्दना उदियर्ति परजावतीर्विश्वायुर्विश्वाः सुभरा अहर्दिवि |
बरह्म परजावद रयिमश्वपस्त्यं पीत इन्दविन्द्रमस्मभ्यं याचतात ||
सो अग्रे अह्नां हरिर्हर्यतो मदः पर चेतसा चेतयते अनुद्युभिः |
दवा जना यातयन्नन्तरीयते नरा च शंसं दैव्यं च धर्तरि ||
अञ्जते वयञ्जते समञ्जते करतुं रिहन्ति मधुनाभ्यञ्जते |
सिन्धोरुच्छ्वासे पतयन्तमुक्षणं हिरण्यपावाः पशुमासु गर्भ्णते ||
विपश्चिते पवमानाय गायत मही न धारात्यन्धो अर्षति |
अहिर्न जूर्णामति सर्पति तवचमत्यो न करीळन्नसरद वर्षा हरिः ||
अग्रेगो राजाप्यस्तविष्यते विमानो अह्नां भुवनेष्वर्पितः |
हरिर्घ्र्तस्नुः सुद्र्शीको अर्णवो जयोतीरथः पवते राय ओक्यः ||
असर्जि सकम्भो दिव उद्यतो मदः परि तरिधातुर्भुवनान्यर्षति |
अंशुं रिहन्ति मतयः पनिप्नतं गिरा यदि निर्णिजं रग्मिणो ययुः ||
पर ते धारा अत्यण्वानि मेष्यः पुनानस्य संयतो यन्तिरंहयः |
यद गोभिरिन्दो चम्वोः समज्यस आ सुवानः सोम कलशेषु सीदसि ||
पवस्व सोम करतुविन न उक्थ्यो.अव्यो वारे परि धाव मधु परियम |
जहि विश्वान रक्षस इन्दो अत्रिणो बर्हद वदेम विदथेसुवीराः ||

pra ta āśavaḥ pavamāna dhījavo madā arṣanti raghujā iva tmanā |
divyāḥ suparṇā madhumanta indavo madintamāsaḥ pari kośamāsate ||
pra te madāso madirāsa āśavo.asṛkṣata rathyāso yathā pṛthak |
dhenurna vatsaṃ payasābhi vajriṇamindramindavo madhumanta ūrmayaḥ ||
atyo na hiyāno abhi vājamarṣa svarvit kośaṃ divo adrimātaram |
vṛṣā pavitre adhi sāno avyaye somaḥ punāna indriyāya dhāyase ||
pra ta āśvinīḥ pavamāna dhījuvo divyā asṛghran payasā dharīmaṇi |
prāntarṣayaḥ sthāvirīrasṛkṣata ye tvā mṛjanty ṛṣiṣāṇa vedhasaḥ ||
viśvā dhāmāni viśvacakṣa ṛbhvasaḥ prabhoste sataḥ pariyanti ketavaḥ |
vyānaśiḥ pavase soma dharmabhiḥ patirviśvasya bhuvanasya rājasi ||
ubhayataḥ pavamānasya raśmayo dhruvasya sataḥ pari yanti ketavaḥ |
yadī pavitre adhi mṛjyate hariḥ sattā ni yonā kalaśeṣu sīdati ||
yajñasya ketuḥ pavate svadhvaraḥ somo devānāmupa yāti niṣkṛtam |
sahasradhāraḥ pari kośamarṣati vṛṣā pavitramatyeti roruvat ||
rājā samudraṃ nadyo vi ghāhate.apāmūrmiṃ sacate sindhuṣu śritaḥ |
adhyasthāt sānu pavamāno avyayaṃ nābhā pṛthivyā dharuṇo maho divaḥ ||
divo na sānu stanayannacikradad dyauśca yasya pṛthivī ca dharmabhiḥ |
indrasya sakhyaṃ pavate vivevidat somaḥ punānaḥkalaśeṣu sīdati ||
jyotiryajñasya pavate madhu priyaṃ pitā devānāṃ janitā vibhūvasuḥ |
dadhāti ratnaṃ svadhayorapīcyaṃ madintamo matsara indriyo rasaḥ ||
abhikrandan kalaśaṃ vājyarṣati patirdivaḥ śatadhāro vicakṣaṇaḥ |
harirmitrasya sadaneṣu sīdati marmṛjāno.avibhiḥsindhubhirvṛṣā ||
aghre sindhūnāṃ pavamāno arṣatyaghre vāco aghriyo ghoṣu ghachati |
aghre vājasya bhajate mahādhanaṃ svāyudhaḥ sotṛbhiḥ pūyate vṛṣā ||
ayaṃ matavāñchakuno yathā hito.avye sasāra pavamāna ūrmiṇā |
tava kratvā rodasī antarā kave śucirdhiyā pavate soma indra te ||
drāpiṃ vasāno yajato divispṛśamantarikṣaprā bhuvaneṣvarpitaḥ |
svarjajñāno nabhasābhyakramīt pratnamasya pitaramā vivāsati ||
so asya viśe mahi śarma yachati yo asya dhāma prathamaṃ vyānaśe |
padaṃ yadasya parame vyomanyato viśvā abhi saṃyāti saṃyataḥ ||
pro ayāsīdindurindrasya niṣkṛtaṃ sakhā sakhyurna pra mināti saṃghiram |
marya iva yuvatibhiḥ samarṣati somaḥ kalaśe śatayāmnā pathā ||
pra vo dhiyo mandrayuvo vipanyuvaḥ panasyuvaḥ saṃvasaneṣvakramuḥ |
somaṃ manīṣā abhyanūṣata stubho.abhi dhenavaḥ payasemaśiśrayuḥ ||
ā naḥ soma saṃyataṃ pipyuśīmiṣamindo pavasva pavamānoasridham |
yā no dohate trirahannasaścuṣī kṣumad vājavan madhumad suvīryam ||
vṛṣā matīnāṃ pavate vicakṣaṇaḥ somo ahnaḥ pratarītoṣaso divaḥ |
krāṇā sindhūnāṃ kalaśānavīvaśadindrasya hārdyāviśan manīṣibhiḥ ||
manīṣibhiḥ pavate pūrvyaḥ kavirnṛbhiryataḥ pari kośānacikradat |
tritasya nāma janayan madhu kṣaradindrasya vāyoḥ sakhyāya kartave ||
ayaṃ punāna uṣaso vi rocayadayaṃ sindhubhyo abhavadu lokakṛt |
ayaṃ triḥ sapta duduhāna āśiraṃ somo hṛde pavate cāru matsaraḥ ||
pavasva soma divyeṣu dhāmasu sṛjāna indo kalaśe pavitra ā |
sīdannindrasya jaṭhare kanikradan nṛbhiryataḥ sūryamārohayo divi ||
adribhiḥ sutaḥ pavase pavitra ā indavindrasya jaṭhareṣvāviśan |
tvaṃ nṛcakṣā abhavo vicakṣaṇa soma ghotramaṅghirobhyo.avṛṇorapa ||
tvāṃ soma pavamānaṃ svādhyo.anu viprāso amadannavasyavaḥ |
tvāṃ suparṇa ābharad divas parīndo viśvābhirmatibhiḥ pariṣkṛtam ||
avye punānaṃ pari vāra ūrmiṇā hariṃ navante abhi sapta dhenavaḥ |
apāmupasthe adhyāyavaḥ kaviṃ ṛtasya yonā mahiṣā aheṣata ||
induḥ punāno ati ghāhate mṛdho viśvāni kṛṇvan supathāni yajyave |
ghāḥ kṛṇvāno nirṇijaṃ haryataḥ kaviratyo na krīḷan pari vāramarṣati ||
asaścataḥ śatadhārā abhiśriyo hariṃ navante.ava tā udanyuvaḥ |
kṣipo mṛjanti pari ghobhirāvṛtaṃ tṛtīye pṛṣṭhe adhi rocane divaḥ ||
tavemāḥ prajā divyasya retasastvaṃ viśvasya bhuvanasya rājasi |
athedaṃ viśvaṃ pavamāna te vaśe tvamindo prathamodhāmadhā asi ||
tvaṃ samudro asi viśvavit kave tavemāḥ pañca pradiśo vidharmaṇi |
tvaṃ dyāṃ ca pṛthivīṃ cāti jabhriṣe tava jyotīṃṣi pavamāna sūryaḥ ||
tvaṃ pavitre rajaso vidharmaṇi devebhyaḥ soma pavamāna pūyase |
tvāmuśijaḥ prathamā aghṛbhṇata tubhyemā viśvā bhuvanāni yemire ||
pra rebha etyati vāramavyayaṃ vṛṣā vaneṣvava cakradaddhariḥ |
saṃ dhītayo vāvaśānā anūṣata śiśuṃ rihanti matayaḥ panipnatam ||
sa sūryasya raśmibhiḥ pari vyata tantuṃ tanvānastrivṛtaṃyathā vide |
nayannṛtasya praśiṣo navīyasīḥ patirjanīnāmupa yāti niṣkṛtam ||
rājā sindhūnāṃ pavate patirdiva ṛtasya yāti pathibhiḥ kanikradat |
sahasradhāraḥ pari ṣicyate hariḥ punāno vācaṃ janayannupāvasuḥ ||
pavamāna mahyarṇo vi dhāvasi sūro na citro avyayāni pavyayā |
ghabhastipūto nṛbhiradribhiḥ suto mahe vājāya dhanyāya dhanvasi ||
iṣamūrjaṃ pavamānābhyarṣasi śyeno na vaṃsu kalaśeṣusīdasi |
indrāya madvā madyo madaḥ suto divo viṣṭambha upamo vicakṣaṇaḥ ||
sapta svasāro abhi mātaraḥ śiśuṃ navaṃ jajñānaṃ jenyaṃ vipaścitam |
apāṃ ghandharvaṃ divyaṃ nṛcakṣasaṃ somaṃviśvasya bhuvanasya rājase ||
īśāna imā bhuvanāni vīyase yujāna indo haritaḥ suparṇyaḥ |
tāste kṣarantu madhumad ghṛtaṃ payastava vrate soma tiṣṭhantu kṛṣṭayaḥ ||
tvaṃ nṛcakṣā asi soma viśvataḥ pavamāna vṛṣabha tā vi dhāvasi |
sa naḥ pavasva vasumad dhiraṇyavad vayaṃ syāma bhuvaneṣu jīvase ||
ghovit pavasva vasuvid dhiraṇyavid retodhā indo bhuvaneṣvarpitaḥ |
tvaṃ suvīro asi soma viśvavit taṃ tvā viprā upa ghirema āsate ||
un madhva ūrmirvananā atiṣṭhipadapo vasāno mahiṣo vi ghāhate |
rājā pavitraratho vājamāruhat sahasrabhṛṣṭirjayati śravo bṛhat ||
sa bhandanā udiyarti prajāvatīrviśvāyurviśvāḥ subharā ahardivi |
brahma prajāvad rayimaśvapastyaṃ pīta indavindramasmabhyaṃ yācatāt ||
so aghre ahnāṃ harirharyato madaḥ pra cetasā cetayate anudyubhiḥ |
dvā janā yātayannantarīyate narā ca śaṃsaṃ daivyaṃ ca dhartari ||
añjate vyañjate samañjate kratuṃ rihanti madhunābhyañjate |
sindhorucchvāse patayantamukṣaṇaṃ hiraṇyapāvāḥ paśumāsu ghṛbhṇate ||
vipaścite pavamānāya ghāyata mahī na dhārātyandho arṣati |
ahirna jūrṇāmati sarpati tvacamatyo na krīḷannasarad vṛṣā hariḥ ||
aghregho rājāpyastaviṣyate vimāno ahnāṃ bhuvaneṣvarpitaḥ |
harirghṛtasnuḥ sudṛśīko arṇavo jyotīrathaḥ pavate rāya okyaḥ ||
asarji skambho diva udyato madaḥ pari tridhāturbhuvanānyarṣati |
aṃśuṃ rihanti matayaḥ panipnataṃ ghirā yadi nirṇijaṃ ṛghmiṇo yayuḥ ||
pra te dhārā atyaṇvāni meṣyaḥ punānasya saṃyato yantiraṃhayaḥ |
yad ghobhirindo camvoḥ samajyasa ā suvānaḥ soma kalaśeṣu sīdasi ||
pavasva soma kratuvin na ukthyo.avyo vāre pari dhāva madhu priyam |
jahi viśvān rakṣasa indo atriṇo bṛhad vadema vidathesuvīrāḥ ||


Next: Hymn 87