Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 9 Index  Previous  Next 

Rig Veda Book 9 Hymn 65

हिन्वन्ति सूरमुस्रयः सवसारो जामयस पतिम |
महामिन्दुं महीयुवः ||
पवमान रुचा-रुचा देवो देवेभ्यस परि |
विश्वा वसून्याविश ||
आ पवमान सुष्टुतिं वर्ष्टिं देवेभ्यो दुवः |
इषे पवस्व संयतम ||
वर्षा हयसि भानुना दयुमन्तं तवा हवामहे |
पवमान सवाध्यः ||
आ पवस्व सुवीर्यं मन्दमानः सवायुध |
इहो षविन्दवा गहि ||
यदद्भिः परिषिच्यसे मर्ज्यमानो गभस्त्योः |
दरुणा सधस्थमश्नुषे ||
पर सोमाय वयश्ववत पवमानाय गायत |
महे सहस्रचक्षसे ||
यस्य वर्णं मधुश्चुतं हरिं हिन्वन्त्यद्रिभिः |
इन्दुमिन्द्राय पीतये ||
तस्य ते वाजिनो वयं विश्वा धनानि जिग्युषः |
सखित्वमा वर्णीमहे ||
वर्षा पवस्व धारया मरुत्वते च मत्सरः |
विश्वा दधान ओजसा ||
तं तवा धर्तारमोण्योः पवमान सवर्द्र्शम |
हिन्वे वाजेषु वाजिनम ||
अया चित्तो विपानया हरिः पवस्व धारया |
युजं वाजेषु चोदय ||
आ न इन्दो महीमिषं पवस्व विश्वदर्शतः |
अस्मभ्यं सोम गातुवित ||
आ कलशा अनूषतेन्दो धाराभिरोजसा |
एन्द्रस्य पीतयेविश ||
यस्य ते मद्यं रसं तीव्रं दुहन्त्यद्रिभिः |
स पवस्वाभिमातिहा ||
राजा मेधाभिरीयते पवमानो मनावधि |
अन्तरिक्षेण यातवे ||
आ न इन्दो शतग्विनं गवां पोषं सवश्व्यम |
वहा भगत्तिमूतये ||
आ नः सोम सहो जुवो रूपं न वर्चसे भर |
सुष्वाणो देववीतये ||
अर्षा सोम दयुमत्तमो.अभि दरोणानि रोरुवत |
सीदञ्छ्येनोन योनिमा ||
अप्सा इन्द्राय वायवे वरुणाय मरुद्भ्यः |
सोमो अर्षति विष्णवे ||
इषं तोकाय नो दधदस्मभ्यं सोम विश्वतः |
आ पवस्वसहस्रिणम ||
ये सोमासः परावति ये अर्वावति सुन्विरे |
ये वादः शर्यणावति ||
य आर्जीकेषु कर्त्वसु ये मध्ये पस्त्यानाम |
ये वा जनेषुपञ्चसु ||
ते नो वर्ष्टिं दिवस परि पवन्तामा सुवीर्यम |
सुवाना देवास इन्दवः ||
पवते हर्यतो हरिर्ग्र्णानो जमदग्निना |
हिन्वानो गोरधित्वचि ||
पर शुक्रासो वयोजुवो हिन्वानासो न सप्तयः |
शरीणानाप्सु मर्ञ्जत ||
तं तवा सुतेष्वाभुवो हिन्विरे देवतातये |
स पवस्वानया रुचा ||
आ ते दक्षं मयोभुवं वह्निमद्या वर्णीमहे |
पान्तमापुरुस्प्र्हम ||
आ मन्द्रमा वरेण्यमा विप्रमा मनीषिणम |
पान्तमा पुरुस्प्र्हम ||
आ रयिमा सुचेतुनमा सुक्रतो तनूष्वा |
पान्तमा पुरुस्प्र्हम ||

hinvanti sūramusrayaḥ svasāro jāmayas patim |
mahāminduṃ mahīyuvaḥ ||
pavamāna rucā-rucā devo devebhyas pari |
viśvā vasūnyāviśa ||
ā pavamāna suṣṭutiṃ vṛṣṭiṃ devebhyo duvaḥ |
iṣe pavasva saṃyatam ||
vṛṣā hyasi bhānunā dyumantaṃ tvā havāmahe |
pavamāna svādhyaḥ ||
ā pavasva suvīryaṃ mandamānaḥ svāyudha |
iho ṣvindavā ghahi ||
yadadbhiḥ pariṣicyase mṛjyamāno ghabhastyoḥ |
druṇā sadhasthamaśnuṣe ||
pra somāya vyaśvavat pavamānāya ghāyata |
mahe sahasracakṣase ||
yasya varṇaṃ madhuścutaṃ hariṃ hinvantyadribhiḥ |
indumindrāya pītaye ||
tasya te vājino vayaṃ viśvā dhanāni jighyuṣaḥ |
sakhitvamā vṛṇīmahe ||
vṛṣā pavasva dhārayā marutvate ca matsaraḥ |
viśvā dadhāna ojasā ||
taṃ tvā dhartāramoṇyoḥ pavamāna svardṛśam |
hinve vājeṣu vājinam ||
ayā citto vipānayā hariḥ pavasva dhārayā |
yujaṃ vājeṣu codaya ||
ā na indo mahīmiṣaṃ pavasva viśvadarśataḥ |
asmabhyaṃ soma ghātuvit ||
ā kalaśā anūṣatendo dhārābhirojasā |
endrasya pītayeviśa ||
yasya te madyaṃ rasaṃ tīvraṃ duhantyadribhiḥ |
sa pavasvābhimātihā ||
rājā medhābhirīyate pavamāno manāvadhi |
antarikṣeṇa yātave ||
ā na indo śataghvinaṃ ghavāṃ poṣaṃ svaśvyam |
vahā bhaghattimūtaye ||
ā naḥ soma saho juvo rūpaṃ na varcase bhara |
suṣvāṇo devavītaye ||
arṣā soma dyumattamo.abhi droṇāni roruvat |
sīdañchyenona yonimā ||
apsā indrāya vāyave varuṇāya marudbhyaḥ |
somo arṣati viṣṇave ||
iṣaṃ tokāya no dadhadasmabhyaṃ soma viśvataḥ |
ā pavasvasahasriṇam ||
ye somāsaḥ parāvati ye arvāvati sunvire |
ye vādaḥ śaryaṇāvati ||
ya ārjīkeṣu kṛtvasu ye madhye pastyānām |
ye vā janeṣupañcasu ||
te no vṛṣṭiṃ divas pari pavantāmā suvīryam |
suvānā devāsa indavaḥ ||
pavate haryato harirghṛṇāno jamadaghninā |
hinvāno ghoradhitvaci ||
pra śukrāso vayojuvo hinvānāso na saptayaḥ |
śrīṇānāapsu mṛñjata ||
taṃ tvā suteṣvābhuvo hinvire devatātaye |
sa pavasvānayā rucā ||
ā te dakṣaṃ mayobhuvaṃ vahnimadyā vṛṇīmahe |
pāntamāpuruspṛham ||
ā mandramā vareṇyamā vipramā manīṣiṇam |
pāntamā puruspṛham ||
ā rayimā sucetunamā sukrato tanūṣvā |
pāntamā puruspṛham ||


Next: Hymn 66