Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 9 Index  Previous  Next 

Rig Veda Book 9 Hymn 62

एते अस्र्ग्रमिन्दवस्तिरः पवित्रमाशवः |
विश्वान्यभिसौभगा ||
विघ्नन्तो दुरिता पुरु सुगा तोकाय वाजिनः |
तना कर्ण्वन्तो अर्वते ||
कर्ण्वन्तो वरिवो गवे.अभ्यर्षन्ति सुष्टुतिम |
इळामस्मभ्यं संयतम ||
असाव्यंशुर्मदायाप्सु दक्षो गिरिष्ठाः |
शयेनो न योनिमासदत ||
शुभ्रमन्धो देववातमप्सु धूतो नर्भिः सुतः |
सवदन्ति गावः पयोभिः ||
आदीमश्वं न हेतारो.अशूशुभन्नम्र्ताय |
मध्वो रसं सधमादे ||
यास्ते धारा मधुश्चुतो.अस्र्ग्रमिन्द ऊतये |
ताभिः पवित्रमासदः ||
सो अर्षेन्द्राय पीतये तिरो रोमाण्यव्यया |
सीदन योना वनेष्वा ||
तवमिन्दो परि सरव सवादिष्ठो अङगिरोभ्यः |
वरिवोविद घर्तं पयः ||
अयं विचर्षणिर्हितः पवमानः स चेतति |
हिन्वान आप्यं बर्हत ||
एष वर्षा वर्षव्रतः पवमानो अशस्तिहा |
करद वसूनि दाशुषे ||
आ पवस्व सहस्रिणं रयिं गोमन्तमश्विनम |
पुरुश्चन्द्रम्पुरुस्प्र्हम ||
एष सय परि षिच्यते मर्म्र्ज्यमान आयुभिः |
उरुगायः कविक्रतुः ||
सहस्रोतिः शतामघो विमानो रजसः कविः |
इन्द्राय पवते मदः ||
गिरा जात इह सतुत इन्दुरिन्द्राय धीयते |
विर्योना वसताविव ||
पवमानः सुतो नर्भिः सोमो वाजमिवासरत |
चमूषु शक्मनासदम ||
तं तरिप्र्ष्ठे तरिवन्धुरे रथे युञ्जन्ति यातवे |
रषीणां सप्त धीतिभिः ||
तं सोतारो धनस्प्र्तमाशुं वाजाय यातवे |
हरिं हिनोत वाजिनम ||
आविशन कलशं सुतो विश्वा अर्षन्नभि शरियः |
शूरोन गोषु तिष्ठति ||
आ त इन्दो मदाय कं पयो दुहन्त्यायवः |
देवा देवेभ्यो मधु ||
आ नः सोमं पवित्र आ सर्जता मधुमत्तमम |
देवेभ्यो देवश्रुत्तमम ||
एते सोमा अस्र्क्षत गर्णानाः शरवसे महे |
मदिन्तमस्य धारया ||
अभि गव्यानि वीतये नर्म्णा पुनानो अर्षसि |
सनद्वाजः परि सरव ||
उत नो गोमतीरिषो विश्वा अर्ष परिष्टुभः |
गर्णानो जमदग्निना ||
पवस्व वाचो अग्रियः सोम चित्राभिरूतिभिः |
अभि विश्वानि काव्या ||
तवं समुद्रिया अपो.अग्रियो वाच ईरयन |
पवस्व विश्वमेजय ||
तुभ्येमा भुवना कवे महिम्ने सोम तस्थिरे |
तुभ्यमर्षन्तिसिन्धवः ||
पर ते दिवो न वर्ष्टयो धारा यन्त्यसश्चतः |
अभि शुक्रामुपस्तिरम ||
इन्द्रायेन्दुं पुनीतनोग्रं दक्षाय साधनम |
ईशानं वीतिराधसम ||
पवमान रतः कविः सोमः पवित्रमासदत |
दधत सतोत्रेसुवीर्यम ||

ete asṛghramindavastiraḥ pavitramāśavaḥ |
viśvānyabhisaubhaghā ||
vighnanto duritā puru sughā tokāya vājinaḥ |
tanā kṛṇvanto arvate ||
kṛṇvanto varivo ghave.abhyarṣanti suṣṭutim |
iḷāmasmabhyaṃ saṃyatam ||
asāvyaṃśurmadāyāpsu dakṣo ghiriṣṭhāḥ |
śyeno na yonimāsadat ||
śubhramandho devavātamapsu dhūto nṛbhiḥ sutaḥ |
svadanti ghāvaḥ payobhiḥ ||
ādīmaśvaṃ na hetāro.aśūśubhannamṛtāya |
madhvo rasaṃ sadhamāde ||
yāste dhārā madhuścuto.asṛghraminda ūtaye |
tābhiḥ pavitramāsadaḥ ||
so arṣendrāya pītaye tiro romāṇyavyayā |
sīdan yonā vaneṣvā ||
tvamindo pari srava svādiṣṭho aṅghirobhyaḥ |
varivovid ghṛtaṃ payaḥ ||
ayaṃ vicarṣaṇirhitaḥ pavamānaḥ sa cetati |
hinvāna āpyaṃ bṛhat ||
eṣa vṛṣā vṛṣavrataḥ pavamāno aśastihā |
karad vasūni dāśuṣe ||
ā pavasva sahasriṇaṃ rayiṃ ghomantamaśvinam |
puruścandrampuruspṛham ||
eṣa sya pari ṣicyate marmṛjyamāna āyubhiḥ |
urughāyaḥ kavikratuḥ ||
sahasrotiḥ śatāmagho vimāno rajasaḥ kaviḥ |
indrāya pavate madaḥ ||
ghirā jāta iha stuta indurindrāya dhīyate |
viryonā vasatāviva ||
pavamānaḥ suto nṛbhiḥ somo vājamivāsarat |
camūṣu śakmanāsadam ||
taṃ tripṛṣṭhe trivandhure rathe yuñjanti yātave |
ṛṣīṇāṃ sapta dhītibhiḥ ||
taṃ sotāro dhanaspṛtamāśuṃ vājāya yātave |
hariṃ hinota vājinam ||
āviśan kalaśaṃ suto viśvā arṣannabhi śriyaḥ |
śūrona ghoṣu tiṣṭhati ||
ā ta indo madāya kaṃ payo duhantyāyavaḥ |
devā devebhyo madhu ||
ā naḥ somaṃ pavitra ā sṛjatā madhumattamam |
devebhyo devaśruttamam ||
ete somā asṛkṣata ghṛṇānāḥ śravase mahe |
madintamasya dhārayā ||
abhi ghavyāni vītaye nṛmṇā punāno arṣasi |
sanadvājaḥ pari srava ||
uta no ghomatīriṣo viśvā arṣa pariṣṭubhaḥ |
ghṛṇāno jamadaghninā ||
pavasva vāco aghriyaḥ soma citrābhirūtibhiḥ |
abhi viśvāni kāvyā ||
tvaṃ samudriyā apo.aghriyo vāca īrayan |
pavasva viśvamejaya ||
tubhyemā bhuvanā kave mahimne soma tasthire |
tubhyamarṣantisindhavaḥ ||
pra te divo na vṛṣṭayo dhārā yantyasaścataḥ |
abhi śukrāmupastiram ||
indrāyenduṃ punītanoghraṃ dakṣāya sādhanam |
īśānaṃ vītirādhasam ||
pavamāna ṛtaḥ kaviḥ somaḥ pavitramāsadat |
dadhat stotresuvīryam ||


Next: Hymn 63