Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 9 Index  Previous  Next 

Rig Veda Book 9 Hymn 29

परास्य धारा अक्षरन वर्ष्णः सुतस्यौजसा |
देवाननु परभूषतः ||
सप्तिं मर्जन्ति वेधसो गर्णन्तः कारवो गिरा |
जयोतिर्जज्ञानमुक्थ्यम ||
सुषहा सोम तानि ते पुनानाय परभूवसो |
वर्धा समुद्रमुक्थ्यम ||
विश्वा वसूनि संजयन पवस्व सोम धारया |
इनु दवेषांसि सध्र्यक ||
रक्षा सु नो अररुषः सवनात समस्य कस्य चित |
निदो यत्रमुमुच्महे ||
एन्दो पार्थिवं रयिं दिव्यं पवस्व धारया |
दयुमन्तं शुष्ममा भर ||

prāsya dhārā akṣaran vṛṣṇaḥ sutasyaujasā |
devānanu prabhūṣataḥ ||
saptiṃ mṛjanti vedhaso ghṛṇantaḥ kāravo ghirā |
jyotirjajñānamukthyam ||
suṣahā soma tāni te punānāya prabhūvaso |
vardhā samudramukthyam ||
viśvā vasūni saṃjayan pavasva soma dhārayā |
inu dveṣāṃsi sadhryak ||
rakṣā su no araruṣaḥ svanāt samasya kasya cit |
nido yatramumucmahe ||
endo pārthivaṃ rayiṃ divyaṃ pavasva dhārayā |
dyumantaṃ śuṣmamā bhara ||


Next: Hymn 30