Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 9 Index  Previous  Next 

Rig Veda Book 9 Hymn 27

एष कविरभिष्टुतः पवित्रे अधि तोशते |
पुनानो घनन्नप सरिधः ||
एष इन्द्राय वायवे सवर्जित परि षिच्यते |
पवित्रे दक्षसाधनः ||
एष नर्भिर्वि नीयते दिवो मूर्धा वर्षा सुतः |
सोमो वनेषु विश्ववित ||
एष गव्युरचिक्रदत पवमानो हिरण्ययुः |
इन्दुः सत्राजिदस्त्र्तः ||
एष सूर्येण हासते पवमानो अधि दयवि |
पवित्रे मत्सरो मदः ||
एष शुष्म्यसिष्यददन्तरिक्षे वर्षा हरिः |
पुनान इन्दुरिन्द्रमा ||

eṣa kavirabhiṣṭutaḥ pavitre adhi tośate |
punāno ghnannapa sridhaḥ ||
eṣa indrāya vāyave svarjit pari ṣicyate |
pavitre dakṣasādhanaḥ ||
eṣa nṛbhirvi nīyate divo mūrdhā vṛṣā sutaḥ |
somo vaneṣu viśvavit ||
eṣa ghavyuracikradat pavamāno hiraṇyayuḥ |
induḥ satrājidastṛtaḥ ||
eṣa sūryeṇa hāsate pavamāno adhi dyavi |
pavitre matsaro madaḥ ||
eṣa śuṣmyasiṣyadadantarikṣe vṛṣā hariḥ |
punāna indurindramā ||


Next: Hymn 28