Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 9 Index  Previous  Next 

Rig Veda Book 9 Hymn 25

पवस्व दक्षसाधनो देवेभ्यः पीतये हरे |
मरुद्भ्यो वायवे मदः ||
पवमान धिया हितो.अभि योनिं कनिक्रदत |
धर्मणा वायुमा विश ||
सं देवैः शोभते वर्षा कविर्योनावधि परियः |
वर्त्रहा देववीतमः ||
विश्वा रूपाण्याविशन पुनानो याति हर्यतः |
यत्राम्र्तास आसते ||
अरुषो जनयन गिरः सोमः पवत आयुषक |
इन्द्रं गछन कविक्रतुः ||
आ पवस्व मदिन्तम पवित्रं धारया कवे |
अर्कस्य योनिमासदम ||

pavasva dakṣasādhano devebhyaḥ pītaye hare |
marudbhyo vāyave madaḥ ||
pavamāna dhiyā hito.abhi yoniṃ kanikradat |
dharmaṇā vāyumā viśa ||
saṃ devaiḥ śobhate vṛṣā kaviryonāvadhi priyaḥ |
vṛtrahā devavītamaḥ ||
viśvā rūpāṇyāviśan punāno yāti haryataḥ |
yatrāmṛtāsa āsate ||
aruṣo janayan ghiraḥ somaḥ pavata āyuṣak |
indraṃ ghachan kavikratuḥ ||
ā pavasva madintama pavitraṃ dhārayā kave |
arkasya yonimāsadam ||


Next: Hymn 26