Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 9 Index  Previous  Next 

Rig Veda Book 9 Hymn 20

पर कविर्देववीतये.अव्यो वारेभिरर्षति |
साह्वान विश्वाभि सप्र्धः ||
स हि षमा जरित्र्भ्य आ वाजं गोमन्तमिन्वति |
पवमानः सहस्रिणम ||
परि विश्वानि चेतसा मर्शसे पवसे मती |
स नः सोम शरवो विदः ||
अभ्यर्ष बर्हद यशो मघवद्भ्यो धरुवं रयिम |
इषं सतोत्र्भ्य आ भर ||
तवं राजेव सुव्रतो गिरः सोमा विवेशिथ |
पुनानो वह्ने अद्भुत ||
स वह्निरप्सु दुष्टरो मर्ज्यमानो गभस्त्योः |
सोमश्चमूषु सीदति ||
करीळुर्मखो न मंहयुः पवित्रं सोम गछसि |
दधत सतोत्रे सुवीर्यम ||

pra kavirdevavītaye.avyo vārebhirarṣati |
sāhvān viśvāabhi spṛdhaḥ ||
sa hi ṣmā jaritṛbhya ā vājaṃ ghomantaminvati |
pavamānaḥ sahasriṇam ||
pari viśvāni cetasā mṛśase pavase matī |
sa naḥ soma śravo vidaḥ ||
abhyarṣa bṛhad yaśo maghavadbhyo dhruvaṃ rayim |
iṣaṃ stotṛbhya ā bhara ||
tvaṃ rājeva suvrato ghiraḥ somā viveśitha |
punāno vahne adbhuta ||
sa vahnirapsu duṣṭaro mṛjyamāno ghabhastyoḥ |
somaścamūṣu sīdati ||
krīḷurmakho na maṃhayuḥ pavitraṃ soma ghachasi |
dadhat stotre suvīryam ||


Next: Hymn 21