Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 8 Index  Previous  Next 

Rig Veda Book 8 Hymn 102

तवमग्ने बर्हद वयो दधासि देव दाशुषे |
कविर्ग्र्हपतिर्युवा ||
स न ईळानया सह देवानग्ने दुवस्युवा |
चिकिद विभानवा वह ||
तवया ह सविद युजा वयं चोदिष्ठेन यविष्ठ्य |
अभि षमोवाजसातये ||
और्वभ्र्गुवच्छुचिमप्नवानवदा हुवे |
अग्निं समुद्रवाससम ||
हुवे वातस्वनं कविं पर्जन्यक्रन्द्यं सहः |
अग्निं समुद्रवाससम ||
आ सवं सवितुर्यथा भगस्येव भुजिं हुवे |
अग्निं समुद्रवाससम ||
अग्निं वो वर्धन्तमध्वराणां पुरूतमम |
अछा नप्त्रे सहस्वते ||
अयं यथा न आभुवत तवष्टा रूपेव तक्ष्या |
अस्य करत्वा यशस्वतः ||
अयं विश्वा अभि शरियो.अग्निर्देवेषु पत्यते |
आ वाजैरुप नो गमत ||
विश्वेषामिह सतुहि होतॄणां यशस्तमम |
अग्निं यज्ञेषुपूर्व्यम ||
शीरं पावकशोचिषं जयेष्ठो यो दमेष्वा |
दीदाय दीर्घश्रुत्तमः ||
तमर्वन्तं न सानसिं गर्णीहि विप्र शुष्मिणम |
मित्रंन यातयज्जनम ||
उप तवा जामयो गिरो देदिशतीर्हविष्क्र्तः |
वायोरनीकेस्थिरन ||
यस्य तरिधात्वव्र्तं बर्हिस्तस्थावसन्दिनम |
पदं देवस्य मीळ्हुषो.अनाध्र्ष्टाभिरूतिभिः |
भद्रासूर्य इवोपद्र्क ||
अग्ने घर्तस्य धीतिभिस्तेपानो देव शोचिषा |
आ देवान वक्षि यक्षि च ||
तं तवाजनन्त मातरः कविं देवासो अङगिरः |
हव्यवाहममर्त्यम ||
परचेतसं तवा कवे.अग्ने दूतं वरेण्यम |
हव्यवाहं नि षेदिरे ||
नहि मे अस्त्यघ्न्या न सवधितिर्वनन्वति |
अथैताद्र्ग भरामि ते ||
यदग्ने कानि कानि चिदा ते दारूणि दध्मसि |
ता जुषस्व यविष्ठ्य ||
यदत्त्युपजिह्विका यद वम्रो अतिसर्पति |
सर्वं तदस्तु ते घर्तम ||
अग्निमिन्धानो मनसा धियं सचेत मर्त्यः |
अग्निमीधे विवस्वभिः ||

tvamaghne bṛhad vayo dadhāsi deva dāśuṣe |
kavirghṛhapatiryuvā ||
sa na īḷānayā saha devānaghne duvasyuvā |
cikid vibhānavā vaha ||
tvayā ha svid yujā vayaṃ codiṣṭhena yaviṣṭhya |
abhi ṣmovājasātaye ||
aurvabhṛghuvacchucimapnavānavadā huve |
aghniṃ samudravāsasam ||
huve vātasvanaṃ kaviṃ parjanyakrandyaṃ sahaḥ |
aghniṃ samudravāsasam ||
ā savaṃ savituryathā bhaghasyeva bhujiṃ huve |
aghniṃ samudravāsasam ||
aghniṃ vo vṛdhantamadhvarāṇāṃ purūtamam |
achā naptre sahasvate ||
ayaṃ yathā na ābhuvat tvaṣṭā rūpeva takṣyā |
asya kratvā yaśasvataḥ ||
ayaṃ viśvā abhi śriyo.aghnirdeveṣu patyate |
ā vājairupa no ghamat ||
viśveṣāmiha stuhi hotṝṇāṃ yaśastamam |
aghniṃ yajñeṣupūrvyam ||
śīraṃ pāvakaśociṣaṃ jyeṣṭho yo dameṣvā |
dīdāya dīrghaśruttamaḥ ||
tamarvantaṃ na sānasiṃ ghṛṇīhi vipra śuṣmiṇam |
mitraṃna yātayajjanam ||
upa tvā jāmayo ghiro dediśatīrhaviṣkṛtaḥ |
vāyoranīkeasthiran ||
yasya tridhātvavṛtaṃ barhistasthāvasandinam |
padaṃ devasya mīḷhuṣo.anādhṛṣṭābhirūtibhiḥ |
bhadrāsūrya ivopadṛk ||
aghne ghṛtasya dhītibhistepāno deva śociṣā |
ā devān vakṣi yakṣi ca ||
taṃ tvājananta mātaraḥ kaviṃ devāso aṅghiraḥ |
havyavāhamamartyam ||
pracetasaṃ tvā kave.aghne dūtaṃ vareṇyam |
havyavāhaṃ ni ṣedire ||
nahi me astyaghnyā na svadhitirvananvati |
athaitādṛgh bharāmi te ||
yadaghne kāni kāni cidā te dārūṇi dadhmasi |
tā juṣasva yaviṣṭhya ||
yadattyupajihvikā yad vamro atisarpati |
sarvaṃ tadastu te ghṛtam ||
aghnimindhāno manasā dhiyaṃ saceta martyaḥ |
aghnimīdhe vivasvabhiḥ ||


Next: Hymn 103