Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 8 Index  Previous  Next 

Rig Veda Book 8 Hymn 92

पान्तमा वो अन्धस इन्द्रमभि पर गायत |
विश्वासाहंशतक्रतुं मंहिष्ठं चर्षणीनाम ||
पुरुहूतं पुरुष्टुतं गाथान्यं सनश्रुतम |
इन्द्र इति बरवीतन ||
इन्द्र इन नो महानां दाता वाजानां नर्तुः |
महानभिज्ञ्वा यमत ||
अपादु शिप्र्यन्धसः सुदक्षस्य परहोषिणः |
इन्दोरिन्द्रोयवाशिरः ||
तं वभि परार्चतेन्द्रं सोमस्य पीतये |
तदिद धयस्यवर्धनम ||
अस्य पीत्वा मदानां देवो देवस्यौजसा |
विश्वाभि भुवना भुवत ||
तयमु वः सत्रासाहं विश्वासु गीर्ष्वायतम |
आ चयावयस्यूतये ||
युध्मं सन्तमनर्वाणं सोमपामनपच्युतम |
नरमवार्यक्रतुम ||
शिक्षा ण इन्द्र राय आ पुरु विद्वान रचीषम |
अवा नः पार्ये धने ||
अतश्चिदिन्द्र ण उपा याहि शतवाजया |
इषा सहस्रवाजया ||
अयाम धीवतो धियो.अर्वद्भिः शक्र गोदरे |
जयेम पर्त्सु वज्रिवः ||
वयमु तवा शतक्रतो गावो न यवसेष्वा |
उक्थेषु रणयामसि ||
विश्वा हि मर्त्यत्वनानुकामा शतक्रतो |
अगन्म वज्रिन्नाशसः ||
तवे सु पुत्र शवसो.अव्र्त्रन कामकातयः |
न तवामिन्द्रातिरिच्यते ||
स नो वर्षन सनिष्ठया सं घोरया दरवित्न्वा |
धियाविड्ढि पुरन्ध्या ||
यस्ते नूनं शतक्रतविन्द्र दयुम्नितमो मदः |
तेन नूनं मदे मदेः ||
यस्ते चित्रश्रवस्तमो य इन्द्र वर्त्रहन्तमः |
य ओजोदातमोमदः ||
विद्मा हि यस्ते अद्रिवस्त्वादत्तः सत्य सोमपाः |
विश्वासुदस्म कर्ष्टिषु ||
इन्द्राय मद्वने सुतं परि षटोभन्तु नो गिरः |
अर्कमर्चन्तु कारवः ||
यस्मिन विश्वा अधि शरियो रणन्ति सप्त संसदः |
इन्द्रंसुते हवामहे ||
तरिकद्रुकेषु चेतनं देवासो यज्ञमत्नत |
तमिद वर्धन्तुनो गिरः ||
आ तवा विशन्त्विन्दवः समुद्रमिव सिन्धवः |
न तवामिन्द्राति रिच्यते ||
विव्यक्थ महिना वर्षन भक्षं सोमस्य जाग्र्वे |
य इन्द्र जठरेषु ते ||
अरं त इन्द्र कुक्षये सोमो भवतु वर्त्रहन |
अरं धामभ्यैन्दवः ||
अरमश्वाय गायति शरुतकक्षो अरं गवे |
अरमिन्द्रस्य धाम्ने ||
अरं हि षम सुतेषु णः सोमेष्विन्द्र भूषसि |
अरं तेशक्र दावने ||
पराकात्ताच्चिदद्रिवस्त्वां नक्षन्त नो गिरः |
अरं गमाम ते वयम ||
एवा हयसि वीरयुरेवा शूर उत सथिरः |
एवा ते राध्यं मनः ||
एवा रातिस्तुवीमघ विश्वेभिर्धायि धात्र्भिः |
अधा चिदिन्द्र मे सचा ||
मो षु बरह्मेव तन्द्रयुर्भुवो वाजानां पते |
मत्स्वा सुतस्य गोमतः ||
मा न इन्द्र अभ्यादिशः सूरो अक्तुष्वा यमन |
तवा युजा वनेम तत ||
तवयेदिन्द्र युजा वयं परति बरुवीमहि सप्र्धः |
तवमस्माकं तव समसि ||
तवामिद धि तवायवो.अनुनोनुवतश्चरान |
सखाय इन्द्र कारवः ||

pāntamā vo andhasa indramabhi pra ghāyata |
viśvāsāhaṃśatakratuṃ maṃhiṣṭhaṃ carṣaṇīnām ||
puruhūtaṃ puruṣṭutaṃ ghāthānyaṃ sanaśrutam |
indra iti bravītana ||
indra in no mahānāṃ dātā vājānāṃ nṛtuḥ |
mahānabhijñvā yamat ||
apādu śipryandhasaḥ sudakṣasya prahoṣiṇaḥ |
indorindroyavāśiraḥ ||
taṃ vabhi prārcatendraṃ somasya pītaye |
tadid dhyasyavardhanam ||
asya pītvā madānāṃ devo devasyaujasā |
viśvābhi bhuvanā bhuvat ||
tyamu vaḥ satrāsāhaṃ viśvāsu ghīrṣvāyatam |
ā cyāvayasyūtaye ||
yudhmaṃ santamanarvāṇaṃ somapāmanapacyutam |
naramavāryakratum ||
śikṣā ṇa indra rāya ā puru vidvān ṛcīṣama |
avā naḥ pārye dhane ||
ataścidindra ṇa upā yāhi śatavājayā |
iṣā sahasravājayā ||
ayāma dhīvato dhiyo.arvadbhiḥ śakra ghodare |
jayema pṛtsu vajrivaḥ ||
vayamu tvā śatakrato ghāvo na yavaseṣvā |
uktheṣu raṇayāmasi ||
viśvā hi martyatvanānukāmā śatakrato |
aghanma vajrinnāśasaḥ ||
tve su putra śavaso.avṛtran kāmakātayaḥ |
na tvāmindrātiricyate ||
sa no vṛṣan saniṣṭhayā saṃ ghorayā dravitnvā |
dhiyāviḍḍhi purandhyā ||
yaste nūnaṃ śatakratavindra dyumnitamo madaḥ |
tena nūnaṃ made madeḥ ||
yaste citraśravastamo ya indra vṛtrahantamaḥ |
ya ojodātamomadaḥ ||
vidmā hi yaste adrivastvādattaḥ satya somapāḥ |
viśvāsudasma kṛṣṭiṣu ||
indrāya madvane sutaṃ pari ṣṭobhantu no ghiraḥ |
arkamarcantu kāravaḥ ||
yasmin viśvā adhi śriyo raṇanti sapta saṃsadaḥ |
indraṃsute havāmahe ||
trikadrukeṣu cetanaṃ devāso yajñamatnata |
tamid vardhantuno ghiraḥ ||
ā tvā viśantvindavaḥ samudramiva sindhavaḥ |
na tvāmindrāti ricyate ||
vivyaktha mahinā vṛṣan bhakṣaṃ somasya jāghṛve |
ya indra jaṭhareṣu te ||
araṃ ta indra kukṣaye somo bhavatu vṛtrahan |
araṃ dhāmabhyaindavaḥ ||
aramaśvāya ghāyati śrutakakṣo araṃ ghave |
aramindrasya dhāmne ||
araṃ hi ṣma suteṣu ṇaḥ someṣvindra bhūṣasi |
araṃ teśakra dāvane ||
parākāttāccidadrivastvāṃ nakṣanta no ghiraḥ |
araṃ ghamāma te vayam ||
evā hyasi vīrayurevā śūra uta sthiraḥ |
evā te rādhyaṃ manaḥ ||
evā rātistuvīmagha viśvebhirdhāyi dhātṛbhiḥ |
adhā cidindra me sacā ||
mo ṣu brahmeva tandrayurbhuvo vājānāṃ pate |
matsvā sutasya ghomataḥ ||
mā na indra abhyādiśaḥ sūro aktuṣvā yaman |
tvā yujā vanema tat ||
tvayedindra yujā vayaṃ prati bruvīmahi spṛdhaḥ |
tvamasmākaṃ tava smasi ||
tvāmid dhi tvāyavo.anunonuvataścarān |
sakhāya indra kāravaḥ ||


Next: Hymn 93