Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 8 Index  Previous  Next 

Rig Veda Book 8 Hymn 81

आ तू न इन्द्र कषुमन्तं चित्रं गराभं सं गर्भाय |
महाहस्ती दक्षिणेन ||
विद्मा हि तवा तुविकूर्मिं तुविदेष्णं तुवीमघम |
तुविमात्रमवोभिः ||
नहि तवा शूर देवा न मर्तासो दित्सन्तम |
भीमं न गां वारयन्ते ||
एतो नविन्द्रं सतवामेशानं वस्वः सवराजम |
न राधसा मर्धिषन नः ||
पर सतोषदुप गासिषच्छ्रवत साम गीयमानम |
अभि राधसा जुगुरत ||
आ नो भर दक्षिणेनाभि सव्येन पर मर्श |
इन्द्र मा नो वसोर्निर्भाक ||
उप करमस्वा भर धर्षता धर्ष्णो जनानाम |
अदाशूष्टरस्य वेदः ||
इन्द्र य उ नु ते अस्ति वाजो विप्रेभिः सनित्वः |
अस्माभिःसु तं सनुहि ||
सद्योजुवस्ते वाजा अस्मभ्यं विश्वश्चन्द्राः |
वशैश्च मक्षू जरन्ते ||

ā tū na indra kṣumantaṃ citraṃ ghrābhaṃ saṃ ghṛbhāya |
mahāhastī dakṣiṇena ||
vidmā hi tvā tuvikūrmiṃ tuvideṣṇaṃ tuvīmagham |
tuvimātramavobhiḥ ||
nahi tvā śūra devā na martāso ditsantam |
bhīmaṃ na ghāṃ vārayante ||
eto nvindraṃ stavāmeśānaṃ vasvaḥ svarājam |
na rādhasā mardhiṣan naḥ ||
pra stoṣadupa ghāsiṣacchravat sāma ghīyamānam |
abhi rādhasā jughurat ||
ā no bhara dakṣiṇenābhi savyena pra mṛśa |
indra mā no vasornirbhāk ||
upa kramasvā bhara dhṛṣatā dhṛṣṇo janānām |
adāśūṣṭarasya vedaḥ ||
indra ya u nu te asti vājo viprebhiḥ sanitvaḥ |
asmābhiḥsu taṃ sanuhi ||
sadyojuvaste vājā asmabhyaṃ viśvaścandrāḥ |
vaśaiśca makṣū jarante ||


Next: Hymn 82