Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 8 Index  Previous  Next 

Rig Veda Book 8 Hymn 68

आ तवा रथं यथोतये सुम्नाय वर्तयामसि |
तुविकूर्मिम रतीषहम इन्द्र शविष्ठ सत्पते ||
तुविशुष्म तुविक्रतो शचीवो विश्वया मते |
आ पप्राथ महित्वना ||
यस्य ते महिना महः परि जमायन्तम ईयतुः |
हस्ता वज्रं हिरण्ययम ||
विश्वानरस्य वस पतिम अनानतस्य शवसः |
एवैश च चर्षणीनाम ऊती हुवे रथानाम ||
अभिष्टये सदाव्र्धं सवर्मीळ्हेषु यं नरः |
नाना हवन्त ऊतये ||
परोमात्रम रचीषमम इन्द्रम उग्रं सुराधसम |
ईशानं चिद वसूनाम ||
तं-तम इद राधसे मह इन्द्रं चोदामि पीतये |
यः पूर्व्याम अनुष्टुतिम ईशे कर्ष्टीनां नर्तुः ||
न यस्य ते शवसान सख्यम आनंश मर्त्यः |
नकिः शवांसि ते नशत ||
तवोतासस तवा युजाप्सु सूर्ये महद धनम |
जयेम पर्त्सु वज्रिवः ||
तं तवा यज्ञेभिर ईमहे तं गीर्भिर गिर्वणस्तम |
इन्द्र यथा चिद आविथ वाजेषु पुरुमाय्यम ||
यस्य ते सवादु सख्यं सवाद्वी परणीतिर अद्रिवः |
यज्ञो वितन्तसाय्यः ||
उरु णस तन्वे तन उरु कषयाय नस कर्धि |
उरु णो यन्धि जीवसे ||
उरुं नर्भ्य उरुं गव उरुं रथाय पन्थाम |
देववीतिम मनामहे ||
उप मा षड दवा-दवा नरः सोमस्य हर्ष्या |
तिष्ठन्ति सवादुरातयः ||
रज्राव इन्द्रोत आ ददे हरी रक्षस्य सूनवि |
आश्वमेधस्य रोहिता ||
सुरथां आतिथिग्वे सवभीशूंर आर्क्षे |
आश्वमेधे सुपेशसः ||
षळ अश्वां आतिथिग्व इन्द्रोते वधूमतः |
सचा पूतक्रतौ सनम ||
ऐषु चेतद वर्षण्वत्य अन्तर रज्रेष्व अरुषी |
सवभीशुः कशावती ||
न युष्मे वाजबन्धवो निनित्सुश चन मर्त्यः |
अवद्यम अधि दीधरत ||

ā tvā rathaṃ yathotaye sumnāya vartayāmasi |
tuvikūrmim ṛtīṣaham indra śaviṣṭha satpate ||
tuviśuṣma tuvikrato śacīvo viśvayā mate |
ā paprātha mahitvanā ||
yasya te mahinā mahaḥ pari jmāyantam īyatuḥ |
hastā vajraṃ hiraṇyayam ||
viśvānarasya vas patim anānatasya śavasaḥ |
evaiś ca carṣaṇīnām ūtī huve rathānām ||
abhiṣṭaye sadāvṛdhaṃ svarmīḷheṣu yaṃ naraḥ |
nānā havanta ūtaye ||
paromātram ṛcīṣamam indram ughraṃ surādhasam |
īśānaṃ cid vasūnām ||
taṃ-tam id rādhase maha indraṃ codāmi pītaye |
yaḥ pūrvyām anuṣṭutim īśe kṛṣṭīnāṃ nṛtuḥ ||
na yasya te śavasāna sakhyam ānaṃśa martyaḥ |
nakiḥ śavāṃsi te naśat ||
tvotāsas tvā yujāpsu sūrye mahad dhanam |
jayema pṛtsu vajrivaḥ ||
taṃ tvā yajñebhir īmahe taṃ ghīrbhir ghirvaṇastama |
indra yathā cid āvitha vājeṣu purumāyyam ||
yasya te svādu sakhyaṃ svādvī praṇītir adrivaḥ |
yajño vitantasāyyaḥ ||
uru ṇas tanve tana uru kṣayāya nas kṛdhi |
uru ṇo yandhi jīvase ||
uruṃ nṛbhya uruṃ ghava uruṃ rathāya panthām |
devavītim manāmahe ||
upa mā ṣaḍ dvā-dvā naraḥ somasya harṣyā |
tiṣṭhanti svādurātayaḥ ||
ṛjrāv indrota ā dade harī ṛkṣasya sūnavi |
āśvamedhasya rohitā ||
surathāṃ ātithighve svabhīśūṃr ārkṣe |
āśvamedhe supeśasaḥ ||
ṣaḷ aśvāṃ ātithighva indrote vadhūmataḥ |
sacā pūtakratau sanam ||
aiṣu cetad vṛṣaṇvaty antar ṛjreṣv aruṣī |
svabhīśuḥ kaśāvatī ||
na yuṣme vājabandhavo ninitsuś cana martyaḥ |
avadyam adhi dīdharat ||


Next: Hymn 69