Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 8 Index  Previous  Next 

Rig Veda Book 8 Hymn 64

उत तवा मन्दन्तु सतोमः कर्णुष्व राधो अद्रिवः |
अव बरह्मद्विषो जहि ||
पदा पणीन्रराधसो नि बाधस्व महानसि |
नहि तवा कश्चन परति ||
तवमीशिषे सुतानामिन्द्र तवमसुतानाम |
तवं राजा जनानाम ||
एहि परेहि कषयो दिव्याघोषञ्चर्षणीनाम |
ओभे पर्णासिरोदसी ||
तयं चित पर्वतं गिरिं शतवन्तं सहस्रिणम |
वि सतोत्र्भ्यो रुरोजिथ ||
वयमु तवा दिवा सुते वयं नक्तं हवामहे |
अस्माकं काममा पर्ण ||
कव सय वर्षभो युवा तुविग्रीवो अनानतः |
बरह्मा कस्तं सपर्यति ||
कस्य सवित सवनं वर्षा जुजुष्वानव गछति |
इन्द्रं कौ सविदा चके ||
कं ते दाना असक्षत वर्त्रहन कं सुवीर्या |
उक्थे क उ सविदन्तमः ||
अयं ते मानुषे जने सोमः पूरुषु सूयते |
तस्येहि पर दरवा पिब ||
अयं ते शर्यणावति सुषोमायामधि परियः |
आर्जीकीयेमदिन्तमः ||
तमद्य राधसे महे चारुं मदाय घर्ष्वये |
एहीमिन्द्रद्रवा पिब ||

ut tvā mandantu stomaḥ kṛṇuṣva rādho adrivaḥ |
ava brahmadviṣo jahi ||
padā paṇīnrarādhaso ni bādhasva mahānasi |
nahi tvā kaścana prati ||
tvamīśiṣe sutānāmindra tvamasutānām |
tvaṃ rājā janānām ||
ehi prehi kṣayo divyāghoṣañcarṣaṇīnām |
obhe pṛṇāsirodasī ||
tyaṃ cit parvataṃ ghiriṃ śatavantaṃ sahasriṇam |
vi stotṛbhyo rurojitha ||
vayamu tvā divā sute vayaṃ naktaṃ havāmahe |
asmākaṃ kāmamā pṛṇa ||
kva sya vṛṣabho yuvā tuvighrīvo anānataḥ |
brahmā kastaṃ saparyati ||
kasya svit savanaṃ vṛṣā jujuṣvānava ghachati |
indraṃ kau svidā cake ||
kaṃ te dānā asakṣata vṛtrahan kaṃ suvīryā |
ukthe ka u svidantamaḥ ||
ayaṃ te mānuṣe jane somaḥ pūruṣu sūyate |
tasyehi pra dravā piba ||
ayaṃ te śaryaṇāvati suṣomāyāmadhi priyaḥ |
ārjīkīyemadintamaḥ ||
tamadya rādhase mahe cāruṃ madāya ghṛṣvaye |
ehīmindradravā piba ||


Next: Hymn 65