Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 8 Index  Previous  Next 

Rig Veda Book 8 Hymn 62

परो अस्मा उपस्तुतिं भरता यज्जुजोषति |
उक्थैरिन्द्रस्य माहिनं वयो वर्धन्ति सोमिनो भद्रा इन्द्रस्य रातयः ||
अयुजो असमो नर्भिरेकः कर्ष्टीरयास्यः |
पूर्वीरति पर वाव्र्धे विश्वा जातान्योजसा भद्रा इन्द्रस्य रातयः ||
अहितेन चिदर्वता जीरदानुः सिषासति |
परवाच्यमिन्द्र तत तव वीर्याणि करिष्यतो भद्रा इन्द्रस्य रातयः ||
आ याहि कर्णवाम त इन्द्र बरह्माणि वर्धना |
येभिः शविष्ठ चाकनो भद्रमिह शरवस्यते भद्रा इन्द्रस्य रातयः ||
धर्षतश्चिद धर्षन मनः कर्णोषीन्द्र यत तवम |
तीव्रैः सोमैः सपर्यतो नमोभिः परतिभूषतो भद्रा इन्द्रस्य रातयः ||
अव चष्ट रचीषमो.अवतानिव मानुषः |
जुष्ट्वी दक्षस्य सोमिनः सखायं कर्णुते युजं भद्रा इन्द्रस्य रातयः ||
विश्वे त इन्द्र वीर्यं देवा अनु करतुं ददुः |
भुवो विश्वस्य गोपतिः पुरुष्टुत भद्रा इन्द्रस्य रातयः ||
गर्णे तदिन्द्र ते शव उपमं देवतातये |
यद धंसि वर्त्रमोजसा शचीपते भद्रा इन्द्रस्य रातयः ||
समनेव वपुष्यतः कर्णवन मानुषा युगा |
विदे तदिन्द्रश्चेतनमध शरुतो भद्रा इन्द्रस्य रातयः ||
उज्जातमिन्द्र ते शव उत तवामुत तव करतुम |
भूरिगो भूरि वाव्र्धुर्मघवन तव शर्मणि भद्रा इन्द्रस्य रातयः ||
अहं च तवं च वर्त्रहन सं युज्याव सनिभ्य आ |
अरातीवा चिदद्रिवो.अनु नौ शूर मंसते भद्रा इन्द्रस्य रातयः ||
सत्यमिद वा उ तं वयमिन्द्रं सतवाम नान्र्तम |
महानसुन्वतो वधो भूरि जयोतींषि सुन्वतो भद्रा इन्द्रस्य रातयः ||

pro asmā upastutiṃ bharatā yajjujoṣati |
ukthairindrasya māhinaṃ vayo vardhanti somino bhadrā indrasya rātayaḥ ||
ayujo asamo nṛbhirekaḥ kṛṣṭīrayāsyaḥ |
pūrvīrati pra vāvṛdhe viśvā jātānyojasā bhadrā indrasya rātayaḥ ||
ahitena cidarvatā jīradānuḥ siṣāsati |
pravācyamindra tat tava vīryāṇi kariṣyato bhadrā indrasya rātayaḥ ||
ā yāhi kṛṇavāma ta indra brahmāṇi vardhanā |
yebhiḥ śaviṣṭha cākano bhadramiha śravasyate bhadrā indrasya rātayaḥ ||
dhṛṣataścid dhṛṣan manaḥ kṛṇoṣīndra yat tvam |
tīvraiḥ somaiḥ saparyato namobhiḥ pratibhūṣato bhadrā indrasya rātayaḥ ||
ava caṣṭa ṛcīṣamo.avatāniva mānuṣaḥ |
juṣṭvī dakṣasya sominaḥ sakhāyaṃ kṛṇute yujaṃ bhadrā indrasya rātayaḥ ||
viśve ta indra vīryaṃ devā anu kratuṃ daduḥ |
bhuvo viśvasya ghopatiḥ puruṣṭuta bhadrā indrasya rātayaḥ ||
ghṛṇe tadindra te śava upamaṃ devatātaye |
yad dhaṃsi vṛtramojasā śacīpate bhadrā indrasya rātayaḥ ||
samaneva vapuṣyataḥ kṛṇavan mānuṣā yughā |
vide tadindraścetanamadha śruto bhadrā indrasya rātayaḥ ||
ujjātamindra te śava ut tvāmut tava kratum |
bhūrigho bhūri vāvṛdhurmaghavan tava śarmaṇi bhadrā indrasya rātayaḥ ||
ahaṃ ca tvaṃ ca vṛtrahan saṃ yujyāva sanibhya ā |
arātīvā cidadrivo.anu nau śūra maṃsate bhadrā indrasya rātayaḥ ||
satyamid vā u taṃ vayamindraṃ stavāma nānṛtam |
mahānasunvato vadho bhūri jyotīṃṣi sunvato bhadrā indrasya rātayaḥ ||


Next: Hymn 63