Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 8 Index  Previous  Next 

Rig Veda Book 8 Hymn 41

अस्मा ऊ षु परभूतये वरुणाय मरुद्भ्यो.अर्चा विदुष्टरेभ्यः |
यो धीता मानुषाणां पश्वो गा इव रक्षति नभन्तामन्यके समे ||
तमू षु समना गिरा पितॄणां च मन्मभिः नाभाकस्यप्रशस्तिभिर्यः सिन्धूनामुपोदये सप्तस्वसा स मध्यमो नभन्तामन्यके समे ||
स कषपः परि षस्वजे नयुस्रो मायया दधे स विश्वं परि दर्शतः |
तस्य वेनीरनु वरतमुषस्तिस्रो अवर्धयन्नभन्तामन्यके समे ||
यः ककुभो निधारयः पर्थिव्यामधि दर्शतः |
स माता पूर्व्यं पदं तद वरुणस्य सप्त्यं स हि गोपा इवेर्योनभन्तामन्यके समे ||
यो धर्ता भुवनानां य उस्राणामपीच्या वेद नामानिगुह्या |
स कविः काव्या पुरु रूपं दयौरिव पुष्यति नभन्तामन्यके समे ||
यस्मिन विश्वानि काव्या चक्रे नाभिरिव शरिता |
तरितं जूती सपर्यत वरजे गावो न संयुजे युजे अश्वानयुक्षत नभन्तामन्यके समे ||
य आस्वत्क आशये विश्वा जातान्येषाम |
परि धामानि मर्म्र्शद वरुणस्य पुरो गये विश्वे देवा अनु वरतं नभन्तामन्यके समे ||
स समुद्रो अपीच्यस्तुरो दयामिव रोहति नि यदासु यजुर्दधे |
स माया अर्चिना पदास्त्र्णान नाकमारुहन नभन्तामन्यके समे ||
यस्य शवेता विचक्षणा तिस्रो भूमीरधिक्षितः |
तरिरुत्तराणि पप्रतुर्वरुणस्य धरुवं सदः स सप्तानामिरज्यति नभन्तामन्यके समे ||
यः शवेतानधिनिर्णिजश्चक्रे कर्ष्णाननु वरता |
स धाम पूर्व्यं ममे य सकम्भेन वि रोदसी अजो न दयामधारयन नभन्तामन्यके समे ||

asmā ū ṣu prabhūtaye varuṇāya marudbhyo.arcā viduṣṭarebhyaḥ |
yo dhītā mānuṣāṇāṃ paśvo ghā iva rakṣati nabhantāmanyake same ||
tamū ṣu samanā ghirā pitṝṇāṃ ca manmabhiḥ nābhākasyapraśastibhiryaḥ sindhūnāmupodaye saptasvasā sa madhyamo nabhantāmanyake same ||
sa kṣapaḥ pari ṣasvaje nyusro māyayā dadhe sa viśvaṃ pari darśataḥ |
tasya venīranu vratamuṣastisro avardhayannabhantāmanyake same ||
yaḥ kakubho nidhārayaḥ pṛthivyāmadhi darśataḥ |
sa mātā pūrvyaṃ padaṃ tad varuṇasya saptyaṃ sa hi ghopā iveryonabhantāmanyake same ||
yo dhartā bhuvanānāṃ ya usrāṇāmapīcyā veda nāmānighuhyā |
sa kaviḥ kāvyā puru rūpaṃ dyauriva puṣyati nabhantāmanyake same ||
yasmin viśvāni kāvyā cakre nābhiriva śritā |
tritaṃ jūtī saparyata vraje ghāvo na saṃyuje yuje aśvānayukṣata nabhantāmanyake same ||
ya āsvatka āśaye viśvā jātānyeṣām |
pari dhāmāni marmṛśad varuṇasya puro ghaye viśve devā anu vrataṃ nabhantāmanyake same ||
sa samudro apīcyasturo dyāmiva rohati ni yadāsu yajurdadhe |
sa māyā arcinā padāstṛṇān nākamāruhan nabhantāmanyake same ||
yasya śvetā vicakṣaṇā tisro bhūmīradhikṣitaḥ |
triruttarāṇi papraturvaruṇasya dhruvaṃ sadaḥ sa saptānāmirajyati nabhantāmanyake same ||
yaḥ śvetānadhinirṇijaścakre kṛṣṇānanu vratā |
sa dhāma pūrvyaṃ mame ya skambhena vi rodasī ajo na dyāmadhārayan nabhantāmanyake same ||


Next: Hymn 42