Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 8 Index  Previous  Next 

Rig Veda Book 8 Hymn 31

यो यजाति यजात इत सुनवच्च पचाति च |
बरह्मेदिन्द्रस्यचाकनत ||
पुरोळाशं यो अस्मै सोमं ररत आशिरम |
पादित तं शक्रो अंहसः ||
तस्य दयुमानसद रथो देवजूतः स शूशुवत |
विश्वा वन्वन्नमित्रिया ||
अस्य परजावती गर्हे.असश्चन्ती दिवे-दिवे |
इळा धेनुमती दुहे ||
या दम्पती समनसा सुनुत आ च धावतः |
देवासो नित्ययाशिरा ||
परति पराशव्यानितः सम्यञ्चा बर्हिराशाते |
न ता वाजेषु वायतः ||
न देवानामपि हनुतः सुमतिं न जुगुक्षतः |
शरवो बर्हद विवासतः ||
पुत्रिणा ता कुमारिणा विश्वमायुर्व्यश्नुतः |
उभा हिरण्यपेशसा ||
वीतिहोत्रा कर्तद्वसू दशस्यन्ताम्र्ताय कम |
समुधो रोमशं हतो देवेषू कर्णुतो दुवः ||
आ शर्म पर्वतानां वर्णीमहे नदीनाम |
आ विष्णोः सचाभुवः ||
ऐतु पूषा रयिर्भगः सवस्ति सर्वधातमः |
उरुरध्वा सवस्तये ||
अरमतिरनर्वणो विश्वो देवस्य मनसा |
आदित्यानामनेहैत ||
यथा नो मित्रो अर्यमा वरुणः सन्ति गोपाः |
सुगा रतस्यपन्थाः ||
अग्निं वः पूर्व्यं गिरा देवमीळे वसूनाम |
सपर्यन्तःपुरुप्रियं मित्रं न कषेत्रसाधसम ||
मक्षू देववतो रथः शूरो वा पर्त्सु कासु चित |
देवानां य इन मनो यजमान इयक्षत्यभीदयज्वनो भुवत ||
न यजमान रिष्यसि न सुन्वान न देवयो |
देवानां य इन मनो ... ||
नकिष टं कर्मणा नशन न पर योषन न योषति |
देवानां य इन मनो ... ||
असदत्र सुवीर्यमुत तयदाश्वश्व्यम |
देवानां य इन्मनो ... ||

yo yajāti yajāta it sunavacca pacāti ca |
brahmedindrasyacākanat ||
puroḷāśaṃ yo asmai somaṃ rarata āśiram |
pādit taṃ śakro aṃhasaḥ ||
tasya dyumānasad ratho devajūtaḥ sa śūśuvat |
viśvā vanvannamitriyā ||
asya prajāvatī ghṛhe.asaścantī dive-dive |
iḷā dhenumatī duhe ||
yā dampatī samanasā sunuta ā ca dhāvataḥ |
devāso nityayāśirā ||
prati prāśavyānitaḥ samyañcā barhirāśāte |
na tā vājeṣu vāyataḥ ||
na devānāmapi hnutaḥ sumatiṃ na jughukṣataḥ |
śravo bṛhad vivāsataḥ ||
putriṇā tā kumāriṇā viśvamāyurvyaśnutaḥ |
ubhā hiraṇyapeśasā ||
vītihotrā kṛtadvasū daśasyantāmṛtāya kam |
samudho romaśaṃ hato deveṣū kṛṇuto duvaḥ ||
ā śarma parvatānāṃ vṛṇīmahe nadīnām |
ā viṣṇoḥ sacābhuvaḥ ||
aitu pūṣā rayirbhaghaḥ svasti sarvadhātamaḥ |
ururadhvā svastaye ||
aramatiranarvaṇo viśvo devasya manasā |
ādityānāmanehait ||
yathā no mitro aryamā varuṇaḥ santi ghopāḥ |
sughā ṛtasyapanthāḥ ||
aghniṃ vaḥ pūrvyaṃ ghirā devamīḷe vasūnām |
saparyantaḥpurupriyaṃ mitraṃ na kṣetrasādhasam ||
makṣū devavato rathaḥ śūro vā pṛtsu kāsu cit |
devānāṃ ya in mano yajamāna iyakṣatyabhīdayajvano bhuvat ||
na yajamāna riṣyasi na sunvāna na devayo |
devānāṃ ya in mano ... ||
nakiṣ ṭaṃ karmaṇā naśan na pra yoṣan na yoṣati |
devānāṃ ya in mano ... ||
asadatra suvīryamuta tyadāśvaśvyam |
devānāṃ ya inmano ... ||


Next: Hymn 32