Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 8 Index  Previous  Next 

Rig Veda Book 8 Hymn 19

तं गूर्धया सवर्णरं देवासो देवमरतिं दधन्विरे |
देवत्रा हव्यमोहिरे ||
विभूतरातिं विप्र चित्रशोचिषमग्निमीळिष्व यन्तुरम |
अस्य मेधस्य सोम्यस्य सोभरे परेमध्वराय पूर्व्यम ||
यजिष्ठं तवा वव्र्महे देवं देवत्रा होतारममर्त्यम |
अस्य यज्ञस्य सुक्रतुम ||
ऊर्जो नपातं सुभगं सुदीदितिमग्निं शरेष्ठशोचिषम |
स नो मित्रस्य वरुणस्य सो अपामा सुम्नं यक्षते दिवि ||
यः समिधा य आहुती यो वेदेन ददाश मर्तो अग्नये |
यो नमसा सवध्वरः ||
तस्येदर्वन्तो रंहयन्त आशवस्तस्य दयुम्नितमं यशः |
न तमंहो देवक्र्तं कुतश्चन न मर्त्यक्र्तं नशत ||
सवग्नयो वो अग्निभिः सयाम सूनो सहस ऊर्जां पते |
सुवीरस्त्वमस्मयुः ||
परशंसमानो अतिथिर्न मित्रियो.अग्नी रथो न वेद्यः |
तवे कषेमासो अपि सन्ति साधवस्त्वं राजा रयीणाम ||
सो अद्धा दाश्वध्वरो.अग्ने मर्तः सुभग स परशंस्यः |
स धीभिरस्तु सनिता ||
यस्य तवमूर्ध्वो अध्वराय तिष्ठसि कषयद्वीरः स साधते |
सो अर्वद्भिः सनिता स विपन्युभिः स शूरैः सनिता कर्तम ||
यस्याग्निर्वपुर्ग्र्हे सतोमं चनो दधीत विश्ववार्यः |
हव्या वा वेविषद विषः ||
विप्रस्य वा सतुवतः सहसो यहो मक्षूतमस्य रातिषु |
अवोदेवमुपरिमर्त्यं कर्धि वसो विविदुषो वचः ||
यो अग्निं हव्यदातिभिर्नमोभिर्वा सुदक्षमाविवासति |
गिरा वाजिरशोचिषम ||
समिधा यो निशिती दाशददितिं धामभिरस्य मर्त्यः |
विश्वेत स धीभिः सुभगो जनानति दयुम्नैरुद्न इव तारिषत ||
तदग्ने दयुम्नमा भर यत सासहत सदने कं चिदत्रिणम |
मन्युं जनस्य दूढ्यः ||
येन चष्टे वरुणो मित्रो अर्यमा येन नासत्या भगः |
वयं तत ते शवसा गातुवित्तमा इन्द्रत्वोता विधेमहि ||
ते घेदग्ने सवाध्यो ये तवा विप्र निदधिरे नर्चक्षसम |
विप्रासो देव सुक्रतुम ||
त इद वेदिं सुभग त आहुतिं ते सोतुं चक्रिरे दिवि |
तैद वाजेभिर्जिग्युर्महद धनं ये तवे कामं नयेरिरे ||
भद्रो नो अग्निराहुतो भद्रा रातिः सुभग भद्रो अध्वरः |
भद्रा उत परशस्तयः ||
भद्रं मनः कर्णुष्व वर्त्रतूर्ये येना समत्सु सासहः |
अव सथिरा तनुहि भूरि शर्धतां वनेमा ते अभिष्टिभिः ||
ईळे गिरा मनुर्हितं यं देवा दूतमरतिं नयेरिरे |
यजिष्ठं हव्यवाहनम ||
तिग्मजम्भाय तरुणाय राजते परयो गायस्यग्नये |
यः पिंशते सून्र्ताभिः सुवीर्यमग्निर्घ्र्तेभिराहुतः ||
यदी घर्तेभिराहुतो वाशीमग्निर्भरत उच्चाव च |
असुर इव निर्णिजम ||
यो हव्यान्यैरयता मनुर्हितो देव आसा सुगन्धिना |
विवासते वार्याणि सवध्वरो होता देवो अमर्त्यः ||
यदग्ने मर्त्यस्त्वं सयामहं मित्रमहो अमर्त्यः |
सहसः सूनवाहुत ||
न तवा रासीयाभिशस्तये वसो न पापत्वाय सन्त्य |
न मे सतोतामतीवा न दुर्हितः सयादग्ने न पापया ||
पितुर्न पुत्रः सुभ्र्तो दुरोण आ देवानेतु पर णो हविः ||
तवाहमग्न ऊतिभिर्नेदिष्ठाभिः सचेय जोषमा वसो |
सदा देवस्य मर्त्यः ||
तव करत्वा सनेयं तव रातिभिरग्ने तव परशस्तिभिः |
तवामिदाहुः परमतिं वसो ममाग्ने हर्षस्व दातवे ||
पर सो अग्ने तवोतिभिः सुवीराभिस्तिरते वाजभर्मभिः |
यस्य तवं सख्यमावरः ||
तव दरप्सो नीलवान वाश रत्विय इन्धानः सिष्णवा ददे |
तवं महीनामुषसामसि परियः कषपो वस्तुषु राजसि ||
तमागन्म सोभरयः सहस्रमुष्कं सवभिष्टिमवसे |
सम्राजं तरासदस्यवम ||
यस्य ते अग्ने अन्ये अग्नय उपक्षितो वया इव |
विपो न दयुम्ना नि युवे जनानां तव कषत्राणि वर्धयन ||
यमादित्यासो अद्रुहः पारं नयथ मर्त्यम |
मघोनां विश्वेषां सुदानवः ||
यूयं राजानः कं चिच्चर्षणीसहः कषयन्तं मानुषाननु |
वयं ते वो वरुण मित्रार्यमन सयामेद रतस्य रथ्यः ||
अदान मे पौरुकुत्स्यः पञ्चाशतं तरसदस्युर्वधूनाम |
मंहिष्ठो अर्यः सत्पतिः ||
उत मे परयियोर्वयियोः सुवास्त्वा अधि तुग्वनि |
तिसॄणांसप्ततीनां शयावः परणेता भुवद वसुर्दियानां पतिः ||

taṃ ghūrdhayā svarṇaraṃ devāso devamaratiṃ dadhanvire |
devatrā havyamohire ||
vibhūtarātiṃ vipra citraśociṣamaghnimīḷiṣva yanturam |
asya medhasya somyasya sobhare premadhvarāya pūrvyam ||
yajiṣṭhaṃ tvā vavṛmahe devaṃ devatrā hotāramamartyam |
asya yajñasya sukratum ||
ūrjo napātaṃ subhaghaṃ sudīditimaghniṃ śreṣṭhaśociṣam |
sa no mitrasya varuṇasya so apāmā sumnaṃ yakṣate divi ||
yaḥ samidhā ya āhutī yo vedena dadāśa marto aghnaye |
yo namasā svadhvaraḥ ||
tasyedarvanto raṃhayanta āśavastasya dyumnitamaṃ yaśaḥ |
na tamaṃho devakṛtaṃ kutaścana na martyakṛtaṃ naśat ||
svaghnayo vo aghnibhiḥ syāma sūno sahasa ūrjāṃ pate |
suvīrastvamasmayuḥ ||
praśaṃsamāno atithirna mitriyo.aghnī ratho na vedyaḥ |
tve kṣemāso api santi sādhavastvaṃ rājā rayīṇām ||
so addhā dāśvadhvaro.aghne martaḥ subhagha sa praśaṃsyaḥ |
sa dhībhirastu sanitā ||
yasya tvamūrdhvo adhvarāya tiṣṭhasi kṣayadvīraḥ sa sādhate |
so arvadbhiḥ sanitā sa vipanyubhiḥ sa śūraiḥ sanitā kṛtam ||
yasyāghnirvapurghṛhe stomaṃ cano dadhīta viśvavāryaḥ |
havyā vā veviṣad viṣaḥ ||
viprasya vā stuvataḥ sahaso yaho makṣūtamasya rātiṣu |
avodevamuparimartyaṃ kṛdhi vaso vividuṣo vacaḥ ||
yo aghniṃ havyadātibhirnamobhirvā sudakṣamāvivāsati |
ghirā vājiraśociṣam ||
samidhā yo niśitī dāśadaditiṃ dhāmabhirasya martyaḥ |
viśvet sa dhībhiḥ subhagho janānati dyumnairudna iva tāriṣat ||
tadaghne dyumnamā bhara yat sāsahat sadane kaṃ cidatriṇam |
manyuṃ janasya dūḍhyaḥ ||
yena caṣṭe varuṇo mitro aryamā yena nāsatyā bhaghaḥ |
vayaṃ tat te śavasā ghātuvittamā indratvotā vidhemahi ||
te ghedaghne svādhyo ye tvā vipra nidadhire nṛcakṣasam |
viprāso deva sukratum ||
ta id vediṃ subhagha ta āhutiṃ te sotuṃ cakrire divi |
taid vājebhirjighyurmahad dhanaṃ ye tve kāmaṃ nyerire ||
bhadro no aghnirāhuto bhadrā rātiḥ subhagha bhadro adhvaraḥ |
bhadrā uta praśastayaḥ ||
bhadraṃ manaḥ kṛṇuṣva vṛtratūrye yenā samatsu sāsahaḥ |
ava sthirā tanuhi bhūri śardhatāṃ vanemā te abhiṣṭibhiḥ ||
īḷe ghirā manurhitaṃ yaṃ devā dūtamaratiṃ nyerire |
yajiṣṭhaṃ havyavāhanam ||
tighmajambhāya taruṇāya rājate prayo ghāyasyaghnaye |
yaḥ piṃśate sūnṛtābhiḥ suvīryamaghnirghṛtebhirāhutaḥ ||
yadī ghṛtebhirāhuto vāśīmaghnirbharata uccāva ca |
asura iva nirṇijam ||
yo havyānyairayatā manurhito deva āsā sughandhinā |
vivāsate vāryāṇi svadhvaro hotā devo amartyaḥ ||
yadaghne martyastvaṃ syāmahaṃ mitramaho amartyaḥ |
sahasaḥ sūnavāhuta ||
na tvā rāsīyābhiśastaye vaso na pāpatvāya santya |
na me stotāmatīvā na durhitaḥ syādaghne na pāpayā ||
piturna putraḥ subhṛto duroṇa ā devānetu pra ṇo haviḥ ||
tavāhamaghna ūtibhirnediṣṭhābhiḥ saceya joṣamā vaso |
sadā devasya martyaḥ ||
tava kratvā saneyaṃ tava rātibhiraghne tava praśastibhiḥ |
tvāmidāhuḥ pramatiṃ vaso mamāghne harṣasva dātave ||
pra so aghne tavotibhiḥ suvīrābhistirate vājabharmabhiḥ |
yasya tvaṃ sakhyamāvaraḥ ||
tava drapso nīlavān vāśa ṛtviya indhānaḥ siṣṇavā dade |
tvaṃ mahīnāmuṣasāmasi priyaḥ kṣapo vastuṣu rājasi ||
tamāghanma sobharayaḥ sahasramuṣkaṃ svabhiṣṭimavase |
samrājaṃ trāsadasyavam ||
yasya te aghne anye aghnaya upakṣito vayā iva |
vipo na dyumnā ni yuve janānāṃ tava kṣatrāṇi vardhayan ||
yamādityāso adruhaḥ pāraṃ nayatha martyam |
maghonāṃ viśveṣāṃ sudānavaḥ ||
yūyaṃ rājānaḥ kaṃ ciccarṣaṇīsahaḥ kṣayantaṃ mānuṣānanu |
vayaṃ te vo varuṇa mitrāryaman syāmed ṛtasya rathyaḥ ||
adān me paurukutsyaḥ pañcāśataṃ trasadasyurvadhūnām |
maṃhiṣṭho aryaḥ satpatiḥ ||
uta me prayiyorvayiyoḥ suvāstvā adhi tughvani |
tisṝṇāṃsaptatīnāṃ śyāvaḥ praṇetā bhuvad vasurdiyānāṃ patiḥ ||


Next: Hymn 20