Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 7 Index  Previous  Next 

Rig Veda Book 7 Hymn 101

तिस्रो वाचः पर वद जयोतिरग्रा या एतद दुह्रे मधुदोघम ऊधः |
स वत्सं कर्ण्वन गर्भम ओषधीनां सद्यो जातो वर्षभो रोरवीति ||
यो वर्धन ओषधीनां यो अपां यो विश्वस्य जगतो देव ईशे |
स तरिधातु शरणं शर्म यंसत तरिवर्तु जयोतिः सवभिष्ट्य अस्मे ||
सतरीर उ तवद भवति सूत उ तवद यथावशं तन्वं चक्र एषः |
पितुः पयः परति गर्भ्णाति माता तेन पिता वर्धते तेन पुत्रः ||
यस्मिन विश्वानि भुवनानि तस्थुस तिस्रो दयावस तरेधा सस्रुर आपः |
तरयः कोशास उपसेचनासो मध्व शचोतन्त्य अभितो विरप्शम ||
इदं वचः पर्जन्याय सवराजे हर्दो अस्त्व अन्तरं तज जुजोषत |
मयोभुवो वर्ष्टयः सन्त्व अस्मे सुपिप्पला ओषधीर देवगोपाः ||
स रेतोधा वर्षभः शश्वतीनां तस्मिन्न आत्मा जगतस तस्थुषश च |
तन म रतम पातु शतशारदाय यूयम पात सवस्तिभिः सदा नः ||

tisro vācaḥ pra vada jyotiraghrā yā etad duhre madhudogham ūdhaḥ |
sa vatsaṃ kṛṇvan gharbham oṣadhīnāṃ sadyo jāto vṛṣabho roravīti ||
yo vardhana oṣadhīnāṃ yo apāṃ yo viśvasya jaghato deva īśe |
sa tridhātu śaraṇaṃ śarma yaṃsat trivartu jyotiḥ svabhiṣṭy asme ||
starīr u tvad bhavati sūta u tvad yathāvaśaṃ tanvaṃ cakra eṣaḥ |
pituḥ payaḥ prati ghṛbhṇāti mātā tena pitā vardhate tena putraḥ ||
yasmin viśvāni bhuvanāni tasthus tisro dyāvas tredhā sasrur āpaḥ |
trayaḥ kośāsa upasecanāso madhva ścotanty abhito virapśam ||
idaṃ vacaḥ parjanyāya svarāje hṛdo astv antaraṃ taj jujoṣat |
mayobhuvo vṛṣṭayaḥ santv asme supippalā oṣadhīr devaghopāḥ ||
sa retodhā vṛṣabhaḥ śaśvatīnāṃ tasminn ātmā jaghatas tasthuṣaś ca |
tan ma ṛtam pātu śataśāradāya yūyam pāta svastibhiḥ sadā naḥ ||


Next: Hymn 102