Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 7 Index  Previous  Next 

Rig Veda Book 7 Hymn 81

परत्यु अदर्श्यायत्युछन्ती दुहिता दिवः |
अपो महि वययति चक्षसे तमो जयोतिष कर्णोति सूनरी ||
उदुस्रियाः सर्जते सूर्यः सचानुद्यन नक्षत्रमर्चिवत |
तवेदुषो वयुषि सूर्यस्य च सं भक्तेन गमेमहि ||
परति तवा दुहितर्दिव उषो जीरा अभुत्स्महि |
या वहसि पुरुस्पार्हं वनन्वति रत्नं न दाशुषे मयः ||
उछन्ती या कर्णोषि मंहना महि परख्यै देवि सवर्द्र्शे |
तस्यास्ते रत्नभाज ईमहे वयं सयाम मातुर्न सूनवः ||
तच्चित्रं राध आ भरोषो यद दीर्घश्रुत्तमम |
यत तेदिवो दुहितर्मर्तभोजनं तद रास्व भुनजामहै ||
शरवः सूरिभ्यो अम्र्तं वसुत्वनं वाजानस्मभ्यं गोमतः |
चोदयित्री मघोनः सून्र्तावत्युषा उछदप सरिधः ||

pratyu adarśyāyatyuchantī duhitā divaḥ |
apo mahi vyayati cakṣase tamo jyotiṣ kṛṇoti sūnarī ||
udusriyāḥ sṛjate sūryaḥ sacānudyan nakṣatramarcivat |
taveduṣo vyuṣi sūryasya ca saṃ bhaktena ghamemahi ||
prati tvā duhitardiva uṣo jīrā abhutsmahi |
yā vahasi puruspārhaṃ vananvati ratnaṃ na dāśuṣe mayaḥ ||
uchantī yā kṛṇoṣi maṃhanā mahi prakhyai devi svardṛśe |
tasyāste ratnabhāja īmahe vayaṃ syāma māturna sūnavaḥ ||
taccitraṃ rādha ā bharoṣo yad dīrghaśruttamam |
yat tedivo duhitarmartabhojanaṃ tad rāsva bhunajāmahai ||
śravaḥ sūribhyo amṛtaṃ vasutvanaṃ vājānasmabhyaṃ ghomataḥ |
codayitrī maghonaḥ sūnṛtāvatyuṣā uchadapa sridhaḥ ||


Next: Hymn 82