Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 7 Index  Previous  Next 

Rig Veda Book 7 Hymn 79

वयुषा आवः पथ्या जनानां पञ्च कषितीर्मानुषीर्बोधयन्ती |
सुसन्द्र्ग्भिरुक्षभिर्भानुमश्रेद वि सूर्यो रोदसी चक्षसावः ||
वयञ्जते दिवो अन्तेष्वक्तून विशो न युक्ता उषसो यतन्ते |
सं ते गावस्तम आ वर्तयन्ति जयोतिर्यछन्ति सवितेव बाहू ||
अभूदुषा इन्द्रतमा मघोन्यजीजनत सुविताय शरवांसि |
वि दिवो देवी दुहिता दधात्यङगिरस्तमा सुक्र्ते वसूनि ||
तावदुषो राधो अस्मभ्यं रास्व यावत सतोत्र्भ्यो अरदो गर्णाना |
यां तवा जज्ञुर्व्र्षभस्या रवेण वि दर्ळ्हस्य दुरो अद्रेरौर्णोः ||
देवं-देवं राधसे चोदयन्त्यस्मद्र्यक सून्र्ता ईरयन्ती |
वयुछन्ती नः सनये धियो धा यूयं पात ... ||

vyuṣā āvaḥ pathyā janānāṃ pañca kṣitīrmānuṣīrbodhayantī |
susandṛghbhirukṣabhirbhānumaśred vi sūryo rodasī cakṣasāvaḥ ||
vyañjate divo anteṣvaktūn viśo na yuktā uṣaso yatante |
saṃ te ghāvastama ā vartayanti jyotiryachanti saviteva bāhū ||
abhūduṣā indratamā maghonyajījanat suvitāya śravāṃsi |
vi divo devī duhitā dadhātyaṅghirastamā sukṛte vasūni ||
tāvaduṣo rādho asmabhyaṃ rāsva yāvat stotṛbhyo arado ghṛṇānā |
yāṃ tvā jajñurvṛṣabhasyā raveṇa vi dṛḷhasya duro adreraurṇoḥ ||
devaṃ-devaṃ rādhase codayantyasmadryak sūnṛtā īrayantī |
vyuchantī naḥ sanaye dhiyo dhā yūyaṃ pāta ... ||


Next: Hymn 80