Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 7 Index  Previous  Next 

Rig Veda Book 7 Hymn 63

उद वेति सुभगो विश्वचक्षाः साधारणः सूर्यो मानुषाणाम |
चक्षुर्मित्रस्य वरुणस्य देवश्चर्मेव यः समविव्यक तमांसि ||
उद वेति परसवीता जनानां महान केतुरर्णवः सूर्यस्य |
समानं चक्रं पर्याविव्र्त्सन यदेतशो वहति धूर्षु युक्तः ||
विभ्राजमान उषसामुपस्थाद रेभैरुदेत्यनुमद्यमानः |
एष मे देवः सविता चछन्द यः समानं न परमिनातिधाम ||
दिवो रुक्म उरुचक्षा उदेति दूरेर्थस्तरणिर्भ्राजमानः |
नूनं जनाः सूर्येण परसूता अयन्नर्थानि कर्णवन्नपांसि ||
यत्रा चक्रुरम्र्ता गातुमस्मै शयेनो न दीयन्नन्वेति पाथः |
परति वां सूर उदिते विधेम नमोभिर्मित्रावरुणोत हव्यैः ||
नू मित्रो वरुणो अर्यमा ... ||

ud veti subhagho viśvacakṣāḥ sādhāraṇaḥ sūryo mānuṣāṇām |
cakṣurmitrasya varuṇasya devaścarmeva yaḥ samavivyak tamāṃsi ||
ud veti prasavītā janānāṃ mahān keturarṇavaḥ sūryasya |
samānaṃ cakraṃ paryāvivṛtsan yadetaśo vahati dhūrṣu yuktaḥ ||
vibhrājamāna uṣasāmupasthād rebhairudetyanumadyamānaḥ |
eṣa me devaḥ savitā cachanda yaḥ samānaṃ na praminātidhāma ||
divo rukma urucakṣā udeti dūrearthastaraṇirbhrājamānaḥ |
nūnaṃ janāḥ sūryeṇa prasūtā ayannarthāni kṛṇavannapāṃsi ||
yatrā cakruramṛtā ghātumasmai śyeno na dīyannanveti pāthaḥ |
prati vāṃ sūra udite vidhema namobhirmitrāvaruṇota havyaiḥ ||
nū mitro varuṇo aryamā ... ||


Next: Hymn 64