Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 7 Index  Previous  Next 

Rig Veda Book 7 Hymn 55

अमीवहा वास्तोष पते विश्वा रूपाण्याविशन |
सखा सुशेव एधि नः ||
यदर्जुन सारमेय दतः पिशङग यछसे |
वीव भराजन्त रष्टय उप सरक्वेषु बप्सतो नि षु सवप ||
सतेनं राय सारमेय तस्करं वा पुनःसर |
सतोतॄनिन्द्रस्य रायसि किमस्मान दुछुनायसे नि षु सवप ||
तवं सूकरस्य दर्द्र्हि तव दर्दर्तु सूकरः |
सतोतॄनिन्द्रस्य ... ||
सस्तु माता सस्तु पिता सस्तु शवा सस्तु विश्पतिः |
ससन्तु सर्वे जञातयः सस्त्वयमभितो जनः ||
य आस्ते यश्च चरति यश्च पश्यति नो जनः |
तेषांसं हन्मो अक्षाणि यथेदं हर्म्यं तथा ||
सहस्रश्र्ङगो वर्षभो यः समुद्रादुदाचरत |
तेना सहस्येना वयं नि जनान सवापयामसि ||
परोष्ठशया वह्येशया नारीर्यास्तल्पशीवरीः |
सत्रियो याः पुण्यगन्धास्ताः सर्वाः सवापयामसि ||

amīvahā vāstoṣ pate viśvā rūpāṇyāviśan |
sakhā suśeva edhi naḥ ||
yadarjuna sārameya dataḥ piśaṅgha yachase |
vīva bhrājanta ṛṣṭaya upa srakveṣu bapsato ni ṣu svapa ||
stenaṃ rāya sārameya taskaraṃ vā punaḥsara |
stotṝnindrasya rāyasi kimasmān duchunāyase ni ṣu svapa ||
tvaṃ sūkarasya dardṛhi tava dardartu sūkaraḥ |
stotṝnindrasya ... ||
sastu mātā sastu pitā sastu śvā sastu viśpatiḥ |
sasantu sarve jñātayaḥ sastvayamabhito janaḥ ||
ya āste yaśca carati yaśca paśyati no janaḥ |
teṣāṃsaṃ hanmo akṣāṇi yathedaṃ harmyaṃ tathā ||
sahasraśṛṅgho vṛṣabho yaḥ samudrādudācarat |
tenā sahasyenā vayaṃ ni janān svāpayāmasi ||
proṣṭhaśayā vahyeśayā nārīryāstalpaśīvarīḥ |
striyo yāḥ puṇyaghandhāstāḥ sarvāḥ svāpayāmasi ||


Next: Hymn 56