Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 7 Index  Previous  Next 

Rig Veda Book 7 Hymn 50

आ मां मित्रावरुणेह रक्षतं कुलाययद विश्वयन मा न आ गन |
अजकावं दुर्द्र्शीकं तिरो दधे मा मां पद्येन रपसा विदत तसरुः ||
यद विजामन परुषि वन्दनं भुवदष्ठीवन्तौ परि कुल्फौ च देहत |
अग्निष टच्छोचन्नप बाधतामितो मा माम्पद्येन ... ||
यच्छल्मलौ भवति यन नदीषु यदोषधीभ्यः परि जायते विषम |
विश्वे देवा निरितस्तत सुवन्तु मा मां पद्येन ... ||
याः परवतो निवत उद्वत उदन्वतीरनुदकाश्च याः |
ता अस्मभ्यं पयसा पिन्वमानाः शिवा देवीरशिपदा भवन्तु सर्वा नद्यो अशिमिदा भवन्तु ||

ā māṃ mitrāvaruṇeha rakṣataṃ kulāyayad viśvayan mā na ā ghan |
ajakāvaṃ durdṛśīkaṃ tiro dadhe mā māṃ padyena rapasā vidat tsaruḥ ||
yad vijāman paruṣi vandanaṃ bhuvadaṣṭhīvantau pari kulphau ca dehat |
aghniṣ ṭacchocannapa bādhatāmito mā māmpadyena ... ||
yacchalmalau bhavati yan nadīṣu yadoṣadhībhyaḥ pari jāyate viṣam |
viśve devā niritastat suvantu mā māṃ padyena ... ||
yāḥ pravato nivata udvata udanvatīranudakāśca yāḥ |
tā asmabhyaṃ payasā pinvamānāḥ śivā devīraśipadā bhavantu sarvā nadyo aśimidā bhavantu ||


Next: Hymn 51