Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 7 Index  Previous  Next 

Rig Veda Book 7 Hymn 35

शं न इन्द्राग्नी भवतामवोभिः शं न इन्द्रावरुणा रातहव्या |
शमिन्द्रासोमा सुविताय शं योः शं न इन्द्रापूषणा वाजसातौ ||
शं नो भगः शमु नः शंसो अस्तु शं नः पुरन्धिःशमु सन्तु रायः |
शं नः सत्यस्य सुयमस्य शंसःशं नो अर्यमा पुरुजातो अस्तु ||
शं नो धाता शमु धर्ता नो अस्तु शं न उरूची भवतुस्वधाभिः |
शं रोदसी बर्हती शं नो अद्रिः शं नोदेवानां सुहवानि सन्तु ||
शं नो अग्निर्ज्योतिरनीको अस्तु शं नो मित्रावरुणावश्विना शम |
शं नः सुक्र्तां सुक्र्तानि सन्तु शं न इषिरोभि वातु वातः ||
शं नो दयावाप्र्थिवी पूर्वहूतौ शमन्तरिक्षं दर्शयेनो अस्तु |
शं न ओषधीर्वनिनो भवन्तु शं नो रजसस पतिरस्तु जिष्णुः ||
शं न इन्द्रो वसुभिर्देवो अस्तु शमादित्येभिर्वरुणः सुशंसः |
शं नो रुद्रो रुद्रेभिर्जलाषः शं नस्त्वष्टा गनाभिरिह शर्णोतु ||
शं नः सोमो भवतु बरह्म शं नः शं नो गरावाणःशमु सन्तु यज्ञाः |
शं नः सवरूणां मितयो भवन्तु शं नः परस्वः शं वस्तु वेदिः ||
शं नः सूर्य उरुचक्षा उदेतु शं नश्चतस्रः परदिशो भवन्तु |
शं नः पर्वता धरुवयो भवन्तु शं नः सिन्धवः शमु सन्त्वापः ||
शं नो अदितिर्भवतु वरतेभिः शं नो भवन्तु मरुतः सवर्काः |
शं नो विष्णुः शं उ पूषा नो अस्तु शं नो भवित्रं शं वस्तु वायुः ||
शं नो देवः सविता तरायमाणः शं नो भवन्तूषसो विभातीः |
शं नः पर्जन्यो भवतु परजाभ्यः शं नःक्षेत्रस्य पतिरस्तु शम्भुः ||
शं नो देवा विश्वदेवा भवन्तु शं सरस्वती सह धीभिरस्तु |
शमभिषाचः शमु रातिषाचः शं नो दिव्याः पार्थिवाः शं नो अप्याः ||
शं नः सत्यस्य पतयो भवन्तु शं नो अर्वन्तः शमु सन्तु गावः |
शं न रभवः सुक्र्तः सुहस्ताः शं नो भवन्तु पितरो हवेषु ||
शं नो अज एकपाद देवो अस्तु शं नो.अहिर्बुध्न्यः शं समुद्रः |
शं नो अपां नपात पेरुरस्तु शं नः पर्श्निर्भवतु देवगोपा ||
आदित्या रुद्रा वसवो जुषन्तेदं बरह्म करियमाणं नवीयः |
शर्ण्वन्तु नि दिव्याः पार्थिवासो गोजाता उत ये यज्ञियासः ||
ये देवानां यज्ञिया यज्ञियानां मनोर्यजत्रा अम्र्ता रतज्ञाः |
ते नो रासन्तामुरुगायमद्य यूयं पात ... ||

śaṃ na indrāghnī bhavatāmavobhiḥ śaṃ na indrāvaruṇā rātahavyā |
śamindrāsomā suvitāya śaṃ yoḥ śaṃ na indrāpūṣaṇā vājasātau ||
śaṃ no bhaghaḥ śamu naḥ śaṃso astu śaṃ naḥ purandhiḥśamu santu rāyaḥ |
śaṃ naḥ satyasya suyamasya śaṃsaḥśaṃ no aryamā purujāto astu ||
śaṃ no dhātā śamu dhartā no astu śaṃ na urūcī bhavatusvadhābhiḥ |
śaṃ rodasī bṛhatī śaṃ no adriḥ śaṃ nodevānāṃ suhavāni santu ||
śaṃ no aghnirjyotiranīko astu śaṃ no mitrāvaruṇāvaśvinā śam |
śaṃ naḥ sukṛtāṃ sukṛtāni santu śaṃ na iṣiroabhi vātu vātaḥ ||
śaṃ no dyāvāpṛthivī pūrvahūtau śamantarikṣaṃ dṛśayeno astu |
śaṃ na oṣadhīrvanino bhavantu śaṃ no rajasas patirastu jiṣṇuḥ ||
śaṃ na indro vasubhirdevo astu śamādityebhirvaruṇaḥ suśaṃsaḥ |
śaṃ no rudro rudrebhirjalāṣaḥ śaṃ nastvaṣṭā ghnābhiriha śṛṇotu ||
śaṃ naḥ somo bhavatu brahma śaṃ naḥ śaṃ no ghrāvāṇaḥśamu santu yajñāḥ |
śaṃ naḥ svarūṇāṃ mitayo bhavantu śaṃ naḥ prasvaḥ śaṃ vastu vediḥ ||
śaṃ naḥ sūrya urucakṣā udetu śaṃ naścatasraḥ pradiśo bhavantu |
śaṃ naḥ parvatā dhruvayo bhavantu śaṃ naḥ sindhavaḥ śamu santvāpaḥ ||
śaṃ no aditirbhavatu vratebhiḥ śaṃ no bhavantu marutaḥ svarkāḥ |
śaṃ no viṣṇuḥ śaṃ u pūṣā no astu śaṃ no bhavitraṃ śaṃ vastu vāyuḥ ||
śaṃ no devaḥ savitā trāyamāṇaḥ śaṃ no bhavantūṣaso vibhātīḥ |
śaṃ naḥ parjanyo bhavatu prajābhyaḥ śaṃ naḥkṣetrasya patirastu śambhuḥ ||
śaṃ no devā viśvadevā bhavantu śaṃ sarasvatī saha dhībhirastu |
śamabhiṣācaḥ śamu rātiṣācaḥ śaṃ no divyāḥ pārthivāḥ śaṃ no apyāḥ ||
śaṃ naḥ satyasya patayo bhavantu śaṃ no arvantaḥ śamu santu ghāvaḥ |
śaṃ na ṛbhavaḥ sukṛtaḥ suhastāḥ śaṃ no bhavantu pitaro haveṣu ||
śaṃ no aja ekapād devo astu śaṃ no.ahirbudhnyaḥ śaṃ samudraḥ |
śaṃ no apāṃ napāt perurastu śaṃ naḥ pṛśnirbhavatu devaghopā ||
ādityā rudrā vasavo juṣantedaṃ brahma kriyamāṇaṃ navīyaḥ |
śṛṇvantu ni divyāḥ pārthivāso ghojātā uta ye yajñiyāsaḥ ||
ye devānāṃ yajñiyā yajñiyānāṃ manoryajatrā amṛtā ṛtajñāḥ |
te no rāsantāmurughāyamadya yūyaṃ pāta ... ||


Next: Hymn 36