Sacred Texts
Hinduism
Index
Rig Veda Book 6 Index
Previous
Next
Rig Veda Book 6 Hymn 360
सतरा मदाससतव विशवजनयाः सतरा रायो.अध ये पारथिवासः |
सतरा वाजानामभवो विभकता यद देवेषु धारयथा असुरयम ||
अनु पर येजे जन ओजो असय सतरा दधिरे अनु वीरयाय |
सयूमगरभे दुधये.अरवते च करतुं वरञजनतयपि वरतरहतये ||
तं सधरीचीरूतयो वरषणयानि पौंसयानि नियुतः सशचुरिनदरम |
समुदरं न सिनधव उकथशुषमा उरुवयचसं गिरा विशनति ||
स रायस खामुप सरजा गरणानः पुरुशचनदरसय तवमिनदरवसवः |
पतिरबभूथासमो जनानामेको विशवसय भुवनसय राजा ||
स तु शरुधि शरुतया यो दुवोयुरदयौरन भूमाभि रायोरयः |
असो यथा नः शवसा चकानो युगे-युगे वयसा चेकितानः ||
satrā madāsastava viśvajanyāḥ satrā rāyo.adha ye pārthivāsaḥ |
satrā vājānāmabhavo vibhaktā yad deveṣu dhārayathā asuryam ||
anu pra yeje jana ojo asya satrā dadhire anu vīryāya |
syūmaghṛbhe dudhaye.arvate ca kratuṃ vṛñjantyapi vṛtrahatye ||
taṃ sadhrīcīrūtayo vṛṣṇyāni pauṃsyāni niyutaḥ saścurindram |
samudraṃ na sindhava ukthaśuṣmā uruvyacasaṃ ghiraā viśanti ||
sa rāyas khāmupa sṛjā ghṛṇānaḥ puruścandrasya tvamindravasvaḥ |
patirbabhūthāsamo janānāmeko viśvasya bhuvanasya rājā ||
sa tu śrudhi śrutyā yo duvoyurdyaurna bhūmābhi rāyoaryaḥ |
aso yathā naḥ śavasā cakāno yughe-yughe vayasā cekitānaḥ ||
Next: Hymn 370
Sacred Texts
|
Hinduism
« Previous: The Rig Veda in Sanskrit: Rig Veda Book 6: Hymn 350
Index
Next: The Rig Veda in Sanskrit: Rig Veda Book 6: Hymn 370 »