Sacred Texts  Hinduism  Index  Rig Veda Book 6 Index  Previous  Next 

Rig Veda Book 6 Hymn 131

तवद विशवा सुभग सौभगानयगने वि यनति वनिनो न वयाः |
शरुषटी रयिरवाजो वरतरतूरये दिवो वरषटिरीडयो रीतिरपाम ||
तवं भगो न आ हि रतनमिषे परिजमेव कषयसि दसमवरचाः |
अगने मितरो न बरहत रतसयासि कषतता वामसय देव भूरेः ||
स सतपतिः शवसा हनति वरतरमगने विपरो वि पणेरभरतिवाजम |
यं तवं परचेत रतजात राया सजोषा नपतरापां हिनोषि ||
यसते सूनो सहसो गीरभिरुकथैरयजञैरमरतो निशितिं वेदयानट |
विशवं स देव परति वारमगने धतते धानयं पतयते वसवयैः ||
ता नरभय आ सौशरवसा सुवीरागने सूनो सहसः पुषयसेधाः |
करणोषि यचछवसा भूरि पशवो वयो वरकायारयेजसुरये ||
वदमा सूनो सहसो नो विहाया अगने तोकं तनयं वाजि नो दाः |
विशवाभिरगीरभिरभि पूरतिमशयां मदेम शतहिमाः सुवीराः ||

tvad viśvā subhagha saubhaghānyaghne vi yanti vanino na vayāḥ |
śruṣṫī rayirvājo vṛtratūrye divo vṛṣṫirīḍyo rītirapām ||
tvaṃ bhagho na ā hi ratnamiṣe parijmeva kṣayasi dasmavarcāḥ |
aghne mitro na bṛhata ṛtasyāsi kṣattā vāmasya deva bhūreḥ ||
sa satpatiḥ śavasā hanti vṛtramaghne vipro vi paṇerbhartivājam |
yaṃ tvaṃ praceta ṛtajāta rāyā sajoṣā naptrāpāṃ hinoṣi ||
yaste sūno sahaso ghīrbhirukthairyajñairmarto niśitiṃ vedyānaṫ |
viśvaṃ sa deva prati vāramaghne dhatte dhānyaṃ patyate vasavyaiḥ ||
tā nṛbhya ā sauśravasā suvīrāghne sūno sahasaḥ puṣyasedhāḥ |
kṛṇoṣi yacchavasā bhūri paśvo vayo vṛkāyārayejasuraye ||
vadmā sūno sahaso no vihāyā aghne tokaṃ tanayaṃ vāji no dāḥ |
viśvābhirghīrbhirabhi pūrtimaśyāṃ madema śatahimāḥ suvīrāḥ ||


Next: Hymn 141