Sacred Texts
Hinduism
Index
Rig Veda Book 6 Index
Previous
Next
Rig Veda Book 6 Hymn 111
यजसव होतरिषितो यजीयानगने बाधो मरुतां न परयुकति |
आ नो मितरावरुणा नासतया दयावा होतराय परथिवी ववरतयाः ||
तवं होता मनदरतमो नो अधरुगनतरदेवो विदथा मरतयेषु |
पावकया जुहवा वहनिरासागने यजसव तनवं तव सवाम ||
धनया चिद धि तवे धिषणा वषटि पर देवाञ जनम गरणते यजधयै |
वेपिषठो अङगिरसां यद ध विपरो मधु छनदो भनति रेभ इषटौ ||
अदिदयुतत सवपाको विभावागने यजसव रोदसी उरूची |
आयुं न यं नमसा रातहवया अञजनति सुपरयसं पञच जनाः ||
वरञजे ह यन नमसा बरहिरगनावयामि सरुग घरतवती सुवरकतिः |
अमयकषि सदम सदने परथिवया अशरायि यजञः सूरये न चकषुः ||
दशसया नः पुरवणीक होतरदेवेभिरगने अगनिभिरिधानः |
रायः सूनो सहसो वावसाना अति सरसेम वरजनं नांहः ||
yajasva hotariṣito yajīyānaghne bādho marutāṃ na prayukti |
ā no mitrāvaruṇā nāsatyā dyāvā hotrāya pṛthivī vavṛtyāḥ ||
tvaṃ hotā mandratamo no adhrughantardevo vidathā martyeṣu |
pāvakayā juhvā vahnirāsāghne yajasva tanvaṃ tava svām ||
dhanyā cid dhi tve dhiṣaṇā vaṣṫi pra devāñ janma ghṛṇate yajadhyai |
vepiṣṫho aṅghirasāṃ yad dha vipro madhu chando bhanati rebha iṣṫau ||
adidyutat svapāko vibhāvāghne yajasva rodasī urūcī |
āyuṃ na yaṃ namasā rātahavyā añjanti suprayasaṃ pañca janāḥ ||
vṛñje ha yan namasā barhiraghnāvayāmi srugh ghṛtavatī suvṛktiḥ |
amyakṣi sadma sadane pṛthivyā aśrāyi yajñaḥ sūrye na cakṣuḥ ||
daśasyā naḥ purvaṇīka hotardevebhiraghne aghnibhiridhānaḥ |
rāyaḥ sūno sahaso vāvasānā ati srasema vṛjanaṃ nāṃhaḥ ||
Next: Hymn 121
Sacred Texts
|
Hinduism
« Previous: The Rig Veda in Sanskrit: Rig Veda Book 6: Hymn 101
Index
Next: The Rig Veda in Sanskrit: Rig Veda Book 6: Hymn 121 »