Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 6 Index  Previous  Next 

Rig Veda Book 6 Hymn 71

उदु षय देवः सविता हिरण्यया बाहू अयंस्त सवनायसुक्रतुः |
घर्तेन पाणी अभि परुष्णुते मखो युवा सुदक्षो रजसो विधर्मणि ||
देवस्य वयं सवितुः सवीमनि शरेष्ठे सयाम वसुनश्चदावने |
यो विश्वस्य दविपदो यश्चतुष्पदो निवेशने परसवे चासि भूमनः ||
अदब्धेभिः सवितः पायुभिष टवं शिवेभिरद्य परि पाहि नो गयम |
हिरण्यजिह्वः सुविताय नव्यसे रक्षा माकिर्नोघशंस ईशत ||
उदु षय देवः सविता दमूना हिरण्यपाणिः परतिदोषमस्थात |
अयोहनुर्यजतो मन्द्रजिह्व आ दाशुषे सुवति भूरिवामम ||
उदू अयानुपवक्तेव बाहू हिरण्यया सविता सुप्रतीका |
दिवो रोहांस्यरुहत पर्थिव्या अरीरमत पतयत कच्चिदभ्वम ||
वाममद्य सवितर्वाममु शवो दिवे-दिवे वाममस्मभ्यं सावीः |
वामस्य हि कषयस्य देव भूरेरया धिया वामभाजः सयाम ||

udu ṣya devaḥ savitā hiraṇyayā bāhū ayaṃsta savanāyasukratuḥ |
ghṛtena pāṇī abhi pruṣṇute makho yuvā sudakṣo rajaso vidharmaṇi ||
devasya vayaṃ savituḥ savīmani śreṣṭhe syāma vasunaścadāvane |
yo viśvasya dvipado yaścatuṣpado niveśane prasave cāsi bhūmanaḥ ||
adabdhebhiḥ savitaḥ pāyubhiṣ ṭvaṃ śivebhiradya pari pāhi no ghayam |
hiraṇyajihvaḥ suvitāya navyase rakṣā mākirnoaghaśaṃsa īśata ||
udu ṣya devaḥ savitā damūnā hiraṇyapāṇiḥ pratidoṣamasthāt |
ayohanuryajato mandrajihva ā dāśuṣe suvati bhūrivāmam ||
udū ayānupavakteva bāhū hiraṇyayā savitā supratīkā |
divo rohāṃsyaruhat pṛthivyā arīramat patayat kaccidabhvam ||
vāmamadya savitarvāmamu śvo dive-dive vāmamasmabhyaṃ sāvīḥ |
vāmasya hi kṣayasya deva bhūrerayā dhiyā vāmabhājaḥ syāma ||


Next: Hymn 72