Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 6 Index  Previous  Next 

Rig Veda Book 6 Hymn 46

तवामिद धि हवामहे साता वाजस्य कारवः |
तवां वर्त्रेष्विन्द्र सत्पतिं नरस्त्वां काष्ठास्वर्वतः ||
स तवं नश्चित्र वज्रहस्त धर्ष्णुया मह सतवानो अद्रिवः |
गामश्वं रथ्यमिन्द्र सं किर सत्रा वाजं न जिग्युषे ||
यः सत्राहा विचर्षणिरिन्द्रं तं हूमहे वयम |
सहस्रमुष्क तुविन्र्म्ण सत्पते भवा समत्सु नो वर्धे ||
बाधसे जनान वर्षभेव मन्युना घर्षौ मीळ्ह रचीषम |
अस्माकं बोध्यविता महाधने तनूष्वप्सु सूर्ये ||
इन्द्र जयेष्ठं न आ भरनोजिष्ठं पपुरि शरवः |
येनेमे चित्र वज्रहस्त रोदसी ओभे सुशिप्र पराः ||
तवामुग्रमवसे चर्षणीसहं राजन देवेषु हूमहे |
विश्वा सु नो विथुरा पिब्दना वसो.अमित्रान सुषहान कर्धि ||
यदिन्द्र नाहुषीष्वानोजो नर्म्णं च कर्ष्टिषु |
यद वापञ्च कषितीनां दयुम्नमा भर सत्रा विश्वानि पौंस्या ||
यद वा तर्क्षौ मघवन दरुह्यावा जने यत पूरौ कच्च वर्ष्ण्यम |
अस्मभ्यं तद रिरीहि सं नर्षाह्ये.अमित्रान पर्त्सुतुर्वणे ||
इन्द्र तरिधातु शरणं तरिवरूथं सवस्तिमत |
छर्दिर्यछ मघवद्भ्यश्च मह्यं च यावया दिद्युमेभ्यः ||
ये गव्यता मनसा शत्रुमादभुरभिप्रघ्नन्ति धर्ष्णुया |
अध समा नो मघवन्निन्द्र गिर्वणस्तनूपा अन्तमो भव ||
अध समा नो वर्धे भवेन्द्र नायमवा युधि |
यदन्तरिक्षेपतयन्ति पर्णिनो दिद्यवस्तिग्ममूर्धानः ||
यत्र शूरासस्तन्वो वितन्वते परिया शर्म पितॄणाम |
अध समा यछ तन्वे तने च छर्दिरचित्तं यावय दवेषः ||
यदिन्द्र सर्गे अर्वतश्चोदयासे महाधने |
असमने अध्वनिव्र्जिने पथि शयेनानिव शरवस्यतह ||
सिन्धून्रिव परवण आशुया यतो यदि कलोशमनु षवणि |
आ ये वयो न वर्व्र्तत्यामिषि गर्भीता बाह्वोर्गवि ||

tvāmid dhi havāmahe sātā vājasya kāravaḥ |
tvāṃ vṛtreṣvindra satpatiṃ narastvāṃ kāṣṭhāsvarvataḥ ||
sa tvaṃ naścitra vajrahasta dhṛṣṇuyā maha stavāno adrivaḥ |
ghāmaśvaṃ rathyamindra saṃ kira satrā vājaṃ na jighyuṣe ||
yaḥ satrāhā vicarṣaṇirindraṃ taṃ hūmahe vayam |
sahasramuṣka tuvinṛmṇa satpate bhavā samatsu no vṛdhe ||
bādhase janān vṛṣabheva manyunā ghṛṣau mīḷha ṛcīṣama |
asmākaṃ bodhyavitā mahādhane tanūṣvapsu sūrye ||
indra jyeṣṭhaṃ na ā bharanojiṣṭhaṃ papuri śravaḥ |
yeneme citra vajrahasta rodasī obhe suśipra prāḥ ||
tvāmughramavase carṣaṇīsahaṃ rājan deveṣu hūmahe |
viśvā su no vithurā pibdanā vaso.amitrān suṣahān kṛdhi ||
yadindra nāhuṣīṣvānojo nṛmṇaṃ ca kṛṣṭiṣu |
yad vāpañca kṣitīnāṃ dyumnamā bhara satrā viśvāni pauṃsyā ||
yad vā tṛkṣau maghavan druhyāvā jane yat pūrau kacca vṛṣṇyam |
asmabhyaṃ tad rirīhi saṃ nṛṣāhye.amitrān pṛtsuturvaṇe ||
indra tridhātu śaraṇaṃ trivarūthaṃ svastimat |
chardiryacha maghavadbhyaśca mahyaṃ ca yāvayā didyumebhyaḥ ||
ye ghavyatā manasā śatrumādabhurabhipraghnanti dhṛṣṇuyā |
adha smā no maghavannindra ghirvaṇastanūpā antamo bhava ||
adha smā no vṛdhe bhavendra nāyamavā yudhi |
yadantarikṣepatayanti parṇino didyavastighmamūrdhānaḥ ||
yatra śūrāsastanvo vitanvate priyā śarma pitṝṇām |
adha smā yacha tanve tane ca chardiracittaṃ yāvaya dveṣaḥ ||
yadindra sarghe arvataścodayāse mahādhane |
asamane adhvanivṛjine pathi śyenāniva śravasyatah ||
sindhūnriva pravaṇa āśuyā yato yadi klośamanu ṣvaṇi |
ā ye vayo na varvṛtatyāmiṣi ghṛbhītā bāhvorghavi ||


Next: Hymn 47