Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 6 Index  Previous  Next 

Rig Veda Book 6 Hymn 28

आ गावो अग्मन्नुत भद्रमक्रन सीदन्तु गोष्ठे रणयन्त्वस्मे |
परजावतीः पुरुरूपा इह सयुरिन्द्राय पूर्वीरुषसो दुहानाः ||
इन्द्रो यज्वने पर्णते च शिक्षत्युपेद ददाति न सवं मुषायति |
भूयो-भूयो रयिमिदस्य वर्धयन्नभिन्ने खिल्ये निदधाति देवयुम ||
न ता नशन्ति न दभाति तस्करो नासामामित्रो वयथिरादधर्षति |
देवांश्च याभिर्यजते ददाति च जयोगित ताभिः सचते गोपतिः सह ||
न ता अर्वा रेणुककाटो अश्नुते न संस्क्र्तत्रमुप यन्ति ता अभि |
उरुगायमभयं तस्य ता अनु गावो मर्तस्य विचरन्ति यज्वनः ||
गावो भगो गाव इन्द्रो मे अछान गावः सोमस्य परथमस्य भक्षः |
इमा या गावः स जनास इन्द्र इछामीद धर्दामनसा चिदिन्द्रम ||
यूयं गावो मेदयथा कर्शं चिदश्रीरं चित कर्णुथा सुप्रतीकम |
भद्रं गर्हं कर्णुथ भद्रवाचो बर्हद वो वय उच्यते सभासु ||
परजावतीः सूयवसं रिशन्तीः शुद्धा अपः सुप्रपाणेपिबन्तीः |
मा व सतेन ईशत माघशंसः परि वो हेती रुद्रस्य वर्ज्याः ||
उपेदमुपपर्चनमासु गोषूप पर्च्यताम |
उप रषभस्य रेतस्युपेन्द्र तव वीर्ये ||

ā ghāvo aghmannuta bhadramakran sīdantu ghoṣṭhe raṇayantvasme |
prajāvatīḥ pururūpā iha syurindrāya pūrvīruṣaso duhānāḥ ||
indro yajvane pṛṇate ca śikṣatyuped dadāti na svaṃ muṣāyati |
bhūyo-bhūyo rayimidasya vardhayannabhinne khilye nidadhāti devayum ||
na tā naśanti na dabhāti taskaro nāsāmāmitro vyathirādadharṣati |
devāṃśca yābhiryajate dadāti ca jyoghit tābhiḥ sacate ghopatiḥ saha ||
na tā arvā reṇukakāṭo aśnute na saṃskṛtatramupa yanti tā abhi |
urughāyamabhayaṃ tasya tā anu ghāvo martasya vicaranti yajvanaḥ ||
ghāvo bhagho ghāva indro me achān ghāvaḥ somasya prathamasya bhakṣaḥ |
imā yā ghāvaḥ sa janāsa indra ichāmīd dhṛdāmanasā cidindram ||
yūyaṃ ghāvo medayathā kṛśaṃ cidaśrīraṃ cit kṛṇuthā supratīkam |
bhadraṃ ghṛhaṃ kṛṇutha bhadravāco bṛhad vo vaya ucyate sabhāsu ||
prajāvatīḥ sūyavasaṃ riśantīḥ śuddhā apaḥ suprapāṇepibantīḥ |
mā va stena īśata māghaśaṃsaḥ pari vo hetī rudrasya vṛjyāḥ ||
upedamupaparcanamāsu ghoṣūpa pṛcyatām |
upa ṛṣabhasya retasyupendra tava vīrye ||


Next: Hymn 29