Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 6 Index  Previous  Next 

Rig Veda Book 6 Hymn 16

तवमग्ने यज्ञानां होता विश्वेषां हितः |
देवेभिर्मानुषे जने ||
स नो मन्द्राभिरध्वरे जिह्वाभिर्यजा महः |
आ देवान वक्षि यक्षि च ||
वेत्था हि वेधो अध्वनः पथश्च देवाञ्जसा |
अग्ने यज्ञेषु सुक्रतो ||
तवामीळे अध दविता भरतो वाजिभिः शुनम |
ईजे यज्ञेयत दिवि ||
तवमिमा वार्या पुरु दिवोदासाय सुन्वते |
भरद्वाजाय दाशुषे ||
तवं दूतो अमर्त्य आ वहा दैव्यं जनम |
शर्ण्वन विप्रस्य सुष्टुतिम ||
तवामग्ने सवाध्यो मर्तासो देव वीतये |
यज्ञेषु देवमीळते ||
तव पर यक्षि सन्द्र्शमुत करतुं सुदानवः |
विश्वे जुषन्त कामिनः ||
तवं होता मनुर्हितो वह्निरासा विदुष्टरः |
अग्ने यक्षिदिवो विशः ||
अग्न आ याहि वीतये गर्णानो हव्यदातये |
नि होता सत्सि बर्हिषि ||
तं तवा समिद्भिरङगिरो घर्तेन वर्धयामसि |
बर्हच्छोचा यविष्ठ्य ||
स नः पर्थु शरवाय्यमछा देव विवाससि |
बर्हदग्ने सुवीर्यम ||
तवामग्ने पुष्करादध्यथर्वा निरमन्थत |
मूर्ध्नो विश्वस्य वाघतः ||
तमु तवा दध्यंं रषिः पुत्र ईधे अथर्वणः |
वर्त्रहणं पुरन्दरम ||
तमु तवा पाथ्यो वर्षा समीधे दस्युहन्तमम |
धनंजयं रणे-रणे ||
एह्यू षु बरवाणि ते.अग्न इत्थेतरा गिरः |
एभिर्वर्धास इन्दुभिः ||
यत्र कव च ते मनो दक्षं दधस उत्तरम |
तत्रा सदः कर्णवसे ||
नहि ते पूर्तमक्षिपद भुवन नेमानां वसो |
अथा दुवो वनवसे ||
आग्निरगामि भारतो वर्त्रहा पुरुचेतनः |
दिवोदासस्य सत्पतिः ||
स हि विश्वाति पार्थिवा रयिं दाशन महित्वना |
वन्वन्नवातो अस्त्र्तः ||
स परत्नवन नवीयसाग्ने दयुम्नेन संयता |
बर्हत ततन्थभानुना ||
पर वः सखायो अग्नये सतोमं यज्ञं च धर्ष्णुया |
अर्चगाय च वेधसे ||
स हि यो मानुषा युगा सीदद धोता कविक्रतुः |
दूतश्च हव्यवाहनः ||
ता राजाना शुचिव्रतादित्यान मारुतं गणम |
वसो यक्षीह रोदसी ||
वस्वी ते अग्ने सन्द्र्ष्टिरिषयते मर्त्याय |
ऊर्जो नपादम्र्तस्य ||
करत्वा दा अस्तु शरेष्ठो.अद्य तवा वन्वन सुरेक्णाः |
मर्त आनाश सुव्र्क्तिम ||
ते ते अग्ने तवोता इषयन्तो विश्वमायुः |
तरन्तो अर्यो अरातीर्वन्वन्तो अर्यो अरातीः ||
अग्निस्तिग्मेन शोचिषा यासद विश्वं नयत्रिणम |
अग्निर्नोवनते रयिम ||
सुवीरं रयिमा भर जातवेदो विचर्षणे |
जहि रक्षांसि सुक्रतो ||
तवं नः पाह्यंहसो जातवेदो अघायतः |
रक्षा णो बरह्मणस कवे ||
यो नो अग्ने दुरेव आ मर्तो वधाय दाशति |
तस्मान नः पाह्यंहसः ||
तवं तं देव जिह्वया परि बाधस्व दुष्क्र्तम |
मर्तो यो नोजिघांसति ||
भरद्वाजाय सप्रथः शर्म यछ सहन्त्य |
अग्ने वरेण्यंवसु ||
अग्निर्व्र्त्राणि जङघनद दरविणस्युर्विपन्यया |
समिद्धः शुक्र आहुतः ||
गर्भे मातुः पितुष पिता विदिद्युतानो अक्षरे |
सीदन्न्र्तस्य योनिमा ||
बरह्म परजावदा भर जातवेदो विचर्षणे |
अग्ने यद दीद अयद दिवि ||
उप तवा रण्वसन्द्र्शं परयस्वन्तः सहस्क्र्त |
अग्ने सस्र्ज्महे गिरः ||
उप छायामिव घर्णेरगन्म शर्म ते वयम |
अग्ने हिरण्यसन्द्र्शः ||
य उग्र इव शर्यहा तिग्मश्र्ङगो न वंसगः |
अग्ने पुरो रुरोजिथ ||
आ यं हस्ते न खादिनं शिशुं जातं न बिभ्रति |
विशामग्निं सवध्वरम ||
पर देवं देववीतये भरता वसुवित्तमम |
आ सवे योनौ नि षीदतु ||
आ जातं जातवेदसि परियं शिशीतातिथिम |
सयोन आ गर्हपतिम ||
अग्ने युक्ष्वा हि ये तवाश्वासो देव साधवः |
अरं वहन्ति मन्यवे ||
अछा नो याह्या वहाभि परयांसि वीतये |
आ देवान सोमपीतये ||
उदग्ने भारत दयुमदजस्रेण दविद्युतत |
शोचा वि भाह्यजर ||
वीती यो देवं मर्तो दुवस्येदग्निमीळीताध्वरे हविष्मान |
होतारं सत्ययजं रोदस्योरुत्तानहस्तो नमसा विवासेत ||
आ ते अग्न रचा हविर्ह्र्दा तष्टं भरामसि |
ते ते भवन्तूक्षण रषभासो वशा उत ||
अग्निं देवासो अग्रियमिन्धते वर्त्रहन्तमम |
येना वसून्याभ्र्ता तर्ळ्हा रक्षांसि वाजिनाषु यज्ञियम ||

tvamaghne yajñānāṃ hotā viśveṣāṃ hitaḥ |
devebhirmānuṣe jane ||
sa no mandrābhiradhvare jihvābhiryajā mahaḥ |
ā devān vakṣi yakṣi ca ||
vetthā hi vedho adhvanaḥ pathaśca devāñjasā |
aghne yajñeṣu sukrato ||
tvāmīḷe adha dvitā bharato vājibhiḥ śunam |
īje yajñeayat divi ||
tvamimā vāryā puru divodāsāya sunvate |
bharadvājāya dāśuṣe ||
tvaṃ dūto amartya ā vahā daivyaṃ janam |
śṛṇvan viprasya suṣṭutim ||
tvāmaghne svādhyo martāso deva vītaye |
yajñeṣu devamīḷate ||
tava pra yakṣi sandṛśamuta kratuṃ sudānavaḥ |
viśve juṣanta kāminaḥ ||
tvaṃ hotā manurhito vahnirāsā viduṣṭaraḥ |
aghne yakṣidivo viśaḥ ||
aghna ā yāhi vītaye ghṛṇāno havyadātaye |
ni hotā satsi barhiṣi ||
taṃ tvā samidbhiraṅghiro ghṛtena vardhayāmasi |
bṛhacchocā yaviṣṭhya ||
sa naḥ pṛthu śravāyyamachā deva vivāsasi |
bṛhadaghne suvīryam ||
tvāmaghne puṣkarādadhyatharvā niramanthata |
mūrdhno viśvasya vāghataḥ ||
tamu tvā dadhyaṃṃ ṛṣiḥ putra īdhe atharvaṇaḥ |
vṛtrahaṇaṃ purandaram ||
tamu tvā pāthyo vṛṣā samīdhe dasyuhantamam |
dhanaṃjayaṃ raṇe-raṇe ||
ehyū ṣu bravāṇi te.aghna itthetarā ghiraḥ |
ebhirvardhāsa indubhiḥ ||
yatra kva ca te mano dakṣaṃ dadhasa uttaram |
tatrā sadaḥ kṛṇavase ||
nahi te pūrtamakṣipad bhuvan nemānāṃ vaso |
athā duvo vanavase ||
āghniraghāmi bhārato vṛtrahā purucetanaḥ |
divodāsasya satpatiḥ ||
sa hi viśvāti pārthivā rayiṃ dāśan mahitvanā |
vanvannavāto astṛtaḥ ||
sa pratnavan navīyasāghne dyumnena saṃyatā |
bṛhat tatanthabhānunā ||
pra vaḥ sakhāyo aghnaye stomaṃ yajñaṃ ca dhṛṣṇuyā |
arcaghāya ca vedhase ||
sa hi yo mānuṣā yughā sīdad dhotā kavikratuḥ |
dūtaśca havyavāhanaḥ ||
tā rājānā śucivratādityān mārutaṃ ghaṇam |
vaso yakṣīha rodasī ||
vasvī te aghne sandṛṣṭiriṣayate martyāya |
ūrjo napādamṛtasya ||
kratvā dā astu śreṣṭho.adya tvā vanvan surekṇāḥ |
marta ānāśa suvṛktim ||
te te aghne tvotā iṣayanto viśvamāyuḥ |
taranto aryo arātīrvanvanto aryo arātīḥ ||
aghnistighmena śociṣā yāsad viśvaṃ nyatriṇam |
aghnirnovanate rayim ||
suvīraṃ rayimā bhara jātavedo vicarṣaṇe |
jahi rakṣāṃsi sukrato ||
tvaṃ naḥ pāhyaṃhaso jātavedo aghāyataḥ |
rakṣā ṇo brahmaṇas kave ||
yo no aghne dureva ā marto vadhāya dāśati |
tasmān naḥ pāhyaṃhasaḥ ||
tvaṃ taṃ deva jihvayā pari bādhasva duṣkṛtam |
marto yo nojighāṃsati ||
bharadvājāya saprathaḥ śarma yacha sahantya |
aghne vareṇyaṃvasu ||
aghnirvṛtrāṇi jaṅghanad draviṇasyurvipanyayā |
samiddhaḥ śukra āhutaḥ ||
gharbhe mātuḥ pituṣ pitā vididyutāno akṣare |
sīdannṛtasya yonimā ||
brahma prajāvadā bhara jātavedo vicarṣaṇe |
aghne yad dīd ayad divi ||
upa tvā raṇvasandṛśaṃ prayasvantaḥ sahaskṛta |
aghne sasṛjmahe ghiraḥ ||
upa chāyāmiva ghṛṇeraghanma śarma te vayam |
aghne hiraṇyasandṛśaḥ ||
ya ughra iva śaryahā tighmaśṛṅgho na vaṃsaghaḥ |
aghne puro rurojitha ||
ā yaṃ haste na khādinaṃ śiśuṃ jātaṃ na bibhrati |
viśāmaghniṃ svadhvaram ||
pra devaṃ devavītaye bharatā vasuvittamam |
ā sve yonau ni ṣīdatu ||
ā jātaṃ jātavedasi priyaṃ śiśītātithim |
syona ā ghṛhapatim ||
aghne yukṣvā hi ye tavāśvāso deva sādhavaḥ |
araṃ vahanti manyave ||
achā no yāhyā vahābhi prayāṃsi vītaye |
ā devān somapītaye ||
udaghne bhārata dyumadajasreṇa davidyutat |
śocā vi bhāhyajara ||
vītī yo devaṃ marto duvasyedaghnimīḷītādhvare haviṣmān |
hotāraṃ satyayajaṃ rodasyoruttānahasto namasā vivāset ||
ā te aghna ṛcā havirhṛdā taṣṭaṃ bharāmasi |
te te bhavantūkṣaṇa ṛṣabhāso vaśā uta ||
aghniṃ devāso aghriyamindhate vṛtrahantamam |
yenā vasūnyābhṛtā tṛḷhā rakṣāṃsi vājināṣu yajñiyam ||


Next: Hymn 17