Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 6 Index  Previous  Next 

Rig Veda Book 6 Hymn 9

अहश्च कर्ष्णमहरर्जुनं च वि वर्तेते रजसी वेद्याभिः |
वैश्वानरो जायमानो न राजावातिरज्ज्योतिषाग्निस्तमांसि ||
नाहं तन्तुं न वि जानाम्योतुं न यं वयन्ति समरेऽतमानाः |
कस्य सवित पुत्र इह वक्त्वानि परो वदात्यवरेण पित्रा ||
स इत तन्तुं स वि जानात्योतुं स वक्त्वान्य रतुथा वदाति |
य ईं चिकेतदम्र्तस्य गोपा अवश्चरन परो अन्येन पश्यन ||
अयं होता परथमः पश्यतेममिदं जयोतिरम्र्तं मर्त्येषु |
अयं स जज्ञे धरुव आ निषत्तो.अमर्त्यस्तन्वा वर्धमानः ||
धरुवं जयोतिर्निहितं दर्शये कं मनो जविष्ठं पतयत्स्वन्तः |
विश्वे देवाः समनसः सकेता एकं करतुमभिवि यन्ति साधु ||
वि मे कर्णा पतयतो वि चक्षुर्वीदं जयोतिर्ह्र्दय आहितं यत |
वि मे मनश्चरति दूराधीः किं सविद वक्ष्यामिकिमु नू मनिष्ये ||
विश्वे देवा अनमस्यन भियानास्त्वामग्ने तमसि तस्थिवांसम |
वैश्वानरो.अवतूतये नो.अमर्त्यो.अवतूतये नः ||

ahaśca kṛṣṇamahararjunaṃ ca vi vartete rajasī vedyābhiḥ |
vaiśvānaro jāyamāno na rājāvātirajjyotiṣāghnistamāṃsi ||
nāhaṃ tantuṃ na vi jānāmyotuṃ na yaṃ vayanti samare'tamānāḥ |
kasya svit putra iha vaktvāni paro vadātyavareṇa pitrā ||
sa it tantuṃ sa vi jānātyotuṃ sa vaktvāny ṛtuthā vadāti |
ya īṃ ciketadamṛtasya ghopā avaścaran paro anyena paśyan ||
ayaṃ hotā prathamaḥ paśyatemamidaṃ jyotiramṛtaṃ martyeṣu |
ayaṃ sa jajñe dhruva ā niṣatto.amartyastanvā vardhamānaḥ ||
dhruvaṃ jyotirnihitaṃ dṛśaye kaṃ mano javiṣṭhaṃ patayatsvantaḥ |
viśve devāḥ samanasaḥ saketā ekaṃ kratumabhivi yanti sādhu ||
vi me karṇā patayato vi cakṣurvīdaṃ jyotirhṛdaya āhitaṃ yat |
vi me manaścarati dūraādhīḥ kiṃ svid vakṣyāmikimu nū maniṣye ||
viśve devā anamasyan bhiyānāstvāmaghne tamasi tasthivāṃsam |
vaiśvānaro.avatūtaye no.amartyo.avatūtaye naḥ ||


Next: Hymn 10