Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 6 Index  Previous  Next 

Rig Veda Book 6 Hymn 3

अग्ने स कषेषद रतपा रतेजा उरु जयोतिर्नशते देवयुष टे |
यं तवं मित्रेण वरुणः सजोषा देव पासि तयजसा मर्तमंहः ||
ईजे यज्ञेभिह शशमे शमीभिर्र्धद्वारायाग्नये ददाश |
एवा चन तं यशसामजुष्टिर्नांहो मर्तं नशते न परद्र्प्तिः ||
सूरो न यस्य दर्शतिररेपा भीमा यदेति शुचतस्त आ धीः |
हेषस्वतः शुरुधो नायमक्तोः कुत्रा चिद रण्वो वसतिर्वनेजाः ||
तिग्मं चिदेम महि वर्पो अस्य भसदश्वो न यमसान आसा |
विजेहमानः परशुर्न जिह्वां दरविर्न दरावयति दारु धक्षत ||
स इदस्तेव परति धादसिष्यञ्छिशीत तेजो.अयसो न धाराम |
चित्रध्रजतिररतिर्यो अक्तोर्वेर्न दरुषद्वा रघुपत्मजंहाः ||
स ईं रेभो न परति वस्त उस्राः शोचिषा रारपीति मित्रमहाः |
नक्तं य ईमरुषो यो दिवा नॄनमर्त्यो अरुषो यो दिवा नॄन ||
दिवो न यस्य विधतो नवीनोद वर्षा रुक्ष ओषधीषु नूनोत |
घर्णा न यो धरजसा पत्मना यन्ना रोदसी वसुनादं सुपत्नी ||
धायोभिर्वा यो युज्येभिरर्कैर्विद्युन न दविद्योत सवेभिःशुष्मैह |
शर्धो वा यो मरुतां ततक्ष रभुर्न तवेषोरभसानो अद्यौत ||

aghne sa kṣeṣad ṛtapā ṛtejā uru jyotirnaśate devayuṣ ṭe |
yaṃ tvaṃ mitreṇa varuṇaḥ sajoṣā deva pāsi tyajasā martamaṃhaḥ ||
īje yajñebhih śaśame śamībhirṛdhadvārāyāghnaye dadāśa |
evā cana taṃ yaśasāmajuṣṭirnāṃho martaṃ naśate na pradṛptiḥ ||
sūro na yasya dṛśatirarepā bhīmā yadeti śucatasta ā dhīḥ |
heṣasvataḥ śurudho nāyamaktoḥ kutrā cid raṇvo vasatirvanejāḥ ||
tighmaṃ cidema mahi varpo asya bhasadaśvo na yamasāna āsā |
vijehamānaḥ paraśurna jihvāṃ dravirna drāvayati dāru dhakṣat ||
sa idasteva prati dhādasiṣyañchiśīta tejo.ayaso na dhārām |
citradhrajatiraratiryo aktorverna druṣadvā raghupatmajaṃhāḥ ||
sa īṃ rebho na prati vasta usrāḥ śociṣā rārapīti mitramahāḥ |
naktaṃ ya īmaruṣo yo divā nṝnamartyo aruṣo yo divā nṝn ||
divo na yasya vidhato navīnod vṛṣā rukṣa oṣadhīṣu nūnot |
ghṛṇā na yo dhrajasā patmanā yannā rodasī vasunādaṃ supatnī ||
dhāyobhirvā yo yujyebhirarkairvidyun na davidyot svebhiḥśuṣmaih |
śardho vā yo marutāṃ tatakṣa ṛbhurna tveṣorabhasāno adyaut ||


Next: Hymn 4