Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 5 Index  Previous  Next 

Rig Veda Book 5 Hymn 55

परयज्यवो मरुतो भराजद्र्ष्टयो बर्हद वयो दधिरे रुक्मवक्षसः |
ईयन्ते अश्वैः सुयमेभिर आशुभिः शुभं याताम अनु रथा अव्र्त्सत ||
सवयं दधिध्वे तविषीं यथा विद बर्हन महान्त उर्विया वि राजथ |
उतान्तरिक्षम ममिरे वय ओजसा शुभं याताम अनु रथा अव्र्त्सत ||
साकं जाताः सुभ्वः साकम उक्षिताः शरिये चिद आ परतरं वाव्र्धुर नरः |
विरोकिणः सूर्यस्येव रश्मयः शुभं याताम अनु रथा अव्र्त्सत ||
आभूषेण्यं वो मरुतो महित्वनं दिद्र्क्षेण्यं सूर्यस्येव चक्षणम |
उतो अस्मां अम्र्तत्वे दधातन शुभं याताम अनु रथा अव्र्त्सत ||
उद ईरयथा मरुतः समुद्रतो यूयं वर्ष्टिं वर्षयथा पुरीषिणः |
न वो दस्रा उप दस्यन्ति धेनवः शुभं याताम अनु रथा अव्र्त्सत ||
यद अश्वान धूर्षु पर्षतीर अयुग्ध्वं हिरण्ययान परत्य अत्कां अमुग्ध्वम |
विश्वा इत सप्र्धो मरुतो वय अस्यथ शुभं याताम अनु रथा अव्र्त्सत ||
न पर्वता न नद्यो वरन्त वो यत्राचिध्वम मरुतो गछथेद उ तत |
उत दयावाप्र्थिवी याथना परि शुभं याताम अनु रथा अव्र्त्सत ||
यत पूर्व्यम मरुतो यच च नूतनं यद उद्यते वसवो यच च शस्यते |
विश्वस्य तस्य भवथा नवेदसः शुभं याताम अनु रथा अव्र्त्सत ||
मर्ळत नो मरुतो मा वधिष्टनास्मभ्यं शर्म बहुलं वि यन्तन |
अधि सतोत्रस्य सख्यस्य गातन शुभं याताम अनु रथा अव्र्त्सत ||
यूयम अस्मान नयत वस्यो अछा निर अंहतिभ्यो मरुतो गर्णानाः |
जुषध्वं नो हव्यदातिं यजत्रा वयं सयाम पतयो रयीणाम ||

prayajyavo maruto bhrājadṛṣṭayo bṛhad vayo dadhire rukmavakṣasaḥ |
īyante aśvaiḥ suyamebhir āśubhiḥ śubhaṃ yātām anu rathā avṛtsata ||
svayaṃ dadhidhve taviṣīṃ yathā vida bṛhan mahānta urviyā vi rājatha |
utāntarikṣam mamire vy ojasā śubhaṃ yātām anu rathā avṛtsata ||
sākaṃ jātāḥ subhvaḥ sākam ukṣitāḥ śriye cid ā prataraṃ vāvṛdhur naraḥ |
virokiṇaḥ sūryasyeva raśmayaḥ śubhaṃ yātām anu rathā avṛtsata ||
ābhūṣeṇyaṃ vo maruto mahitvanaṃ didṛkṣeṇyaṃ sūryasyeva cakṣaṇam |
uto asmāṃ amṛtatve dadhātana śubhaṃ yātām anu rathā avṛtsata ||
ud īrayathā marutaḥ samudrato yūyaṃ vṛṣṭiṃ varṣayathā purīṣiṇaḥ |
na vo dasrā upa dasyanti dhenavaḥ śubhaṃ yātām anu rathā avṛtsata ||
yad aśvān dhūrṣu pṛṣatīr ayughdhvaṃ hiraṇyayān praty atkāṃ amughdhvam |
viśvā it spṛdho maruto vy asyatha śubhaṃ yātām anu rathā avṛtsata ||
na parvatā na nadyo varanta vo yatrācidhvam maruto ghachathed u tat |
uta dyāvāpṛthivī yāthanā pari śubhaṃ yātām anu rathā avṛtsata ||
yat pūrvyam maruto yac ca nūtanaṃ yad udyate vasavo yac ca śasyate |
viśvasya tasya bhavathā navedasaḥ śubhaṃ yātām anu rathā avṛtsata ||
mṛḷata no maruto mā vadhiṣṭanāsmabhyaṃ śarma bahulaṃ vi yantana |
adhi stotrasya sakhyasya ghātana śubhaṃ yātām anu rathā avṛtsata ||
yūyam asmān nayata vasyo achā nir aṃhatibhyo maruto ghṛṇānāḥ |
juṣadhvaṃ no havyadātiṃ yajatrā vayaṃ syāma patayo rayīṇām ||


Next: Hymn 56