Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 5 Index  Previous  Next 

Rig Veda Book 5 Hymn 52

पर शयावाश्व धर्ष्णुयार्चा मरुद्भिर रक्वभिः |
ये अद्रोघम अनुष्वधं शरवो मदन्ति यज्ञियाः ||
ते हि सथिरस्य शवसः सखायः सन्ति धर्ष्णुया |
ते यामन्न आ धर्षद्विनस तमना पान्ति शश्वतः ||
ते सयन्द्रासो नोक्षणो ऽति षकन्दन्ति शर्वरीः |
मरुताम अधा महो दिवि कषमा च मन्महे ||
मरुत्सु वो दधीमहि सतोमं यज्ञं च धर्ष्णुया |
विश्वे ये मानुषा युगा पान्ति मर्त्यं रिषः ||
अर्हन्तो ये सुदानवो नरो असामिशवसः |
पर यज्ञं यज्ञियेभ्यो दिवो अर्चा मरुद्भ्यः ||
आ रुक्मैर आ युधा नर रष्वा रष्टीर अस्र्क्षत |
अन्व एनां अह विद्युतो मरुतो जज्झतीर इव भानुर अर्त तमना दिवः ||
ये वाव्र्धन्त पार्थिवा य उराव अन्तरिक्ष आ |
वर्जने वा नदीनां सधस्थे वा महो दिवः ||
शर्धो मारुतम उच छंस सत्यशवसम रभ्वसम |
उत सम ते शुभे नरः पर सयन्द्रा युजत तमना ||
उत सम ते परुष्ण्याम ऊर्णा वसत शुन्ध्यवः |
उत पव्या रथानाम अद्रिम भिन्दन्त्य ओजसा ||
आपथयो विपथयो ऽनतस्पथा अनुपथाः |
एतेभिर मह्यं नामभिर यज्ञं विष्टार ओहते ||
अधा नरो नय ओहते ऽधा नियुत ओहते |
अधा पारावता इति चित्रा रूपाणि दर्श्या ||
छन्दस्तुभः कुभन्यव उत्सम आ कीरिणो नर्तुः |
ते मे के चिन न तायव ऊमा आसन दर्शि तविषे ||
य रष्वा रष्टिविद्युतः कवयः सन्ति वेधसः |
तम रषे मारुतं गणं नमस्या रमया गिरा ||
अछ रषे मारुतं गणं दाना मित्रं न योषणा |
दिवो वा धर्ष्णव ओजसा सतुता धीभिर इषण्यत ||
नू मन्वान एषां देवां अछा न वक्षणा |
दाना सचेत सूरिभिर यामश्रुतेभिर अञ्जिभिः ||
पर ये मे बन्ध्वेषे गां वोचन्त सूरयः पर्श्निं वोचन्त मातरम |
अधा पितरम इष्मिणं रुद्रं वोचन्त शिक्वसः ||
सप्त मे सप्त शाकिन एकम-एका शता ददुः |
यमुनायाम अधि शरुतम उद राधो गव्यम मर्जे नि राधो अश्व्यम मर्जे ||

pra śyāvāśva dhṛṣṇuyārcā marudbhir ṛkvabhiḥ |
ye adrogham anuṣvadhaṃ śravo madanti yajñiyāḥ ||
te hi sthirasya śavasaḥ sakhāyaḥ santi dhṛṣṇuyā |
te yāmann ā dhṛṣadvinas tmanā pānti śaśvataḥ ||
te syandrāso nokṣaṇo 'ti ṣkandanti śarvarīḥ |
marutām adhā maho divi kṣamā ca manmahe ||
marutsu vo dadhīmahi stomaṃ yajñaṃ ca dhṛṣṇuyā |
viśve ye mānuṣā yughā pānti martyaṃ riṣaḥ ||
arhanto ye sudānavo naro asāmiśavasaḥ |
pra yajñaṃ yajñiyebhyo divo arcā marudbhyaḥ ||
ā rukmair ā yudhā nara ṛṣvā ṛṣṭīr asṛkṣata |
anv enāṃ aha vidyuto maruto jajjhatīr iva bhānur arta tmanā divaḥ ||
ye vāvṛdhanta pārthivā ya urāv antarikṣa ā |
vṛjane vā nadīnāṃ sadhasthe vā maho divaḥ ||
śardho mārutam uc chaṃsa satyaśavasam ṛbhvasam |
uta sma te śubhe naraḥ pra syandrā yujata tmanā ||
uta sma te paruṣṇyām ūrṇā vasata śundhyavaḥ |
uta pavyā rathānām adrim bhindanty ojasā ||
āpathayo vipathayo 'ntaspathā anupathāḥ |
etebhir mahyaṃ nāmabhir yajñaṃ viṣṭāra ohate ||
adhā naro ny ohate 'dhā niyuta ohate |
adhā pārāvatā iti citrā rūpāṇi darśyā ||
chandastubhaḥ kubhanyava utsam ā kīriṇo nṛtuḥ |
te me ke cin na tāyava ūmā āsan dṛśi tviṣe ||
ya ṛṣvā ṛṣṭividyutaḥ kavayaḥ santi vedhasaḥ |
tam ṛṣe mārutaṃ ghaṇaṃ namasyā ramayā ghirā ||
acha ṛṣe mārutaṃ ghaṇaṃ dānā mitraṃ na yoṣaṇā |
divo vā dhṛṣṇava ojasā stutā dhībhir iṣaṇyata ||
nū manvāna eṣāṃ devāṃ achā na vakṣaṇā |
dānā saceta sūribhir yāmaśrutebhir añjibhiḥ ||
pra ye me bandhveṣe ghāṃ vocanta sūrayaḥ pṛśniṃ vocanta mātaram |
adhā pitaram iṣmiṇaṃ rudraṃ vocanta śikvasaḥ ||
sapta me sapta śākina ekam-ekā śatā daduḥ |
yamunāyām adhi śrutam ud rādho ghavyam mṛje ni rādho aśvyam mṛje ||


Next: Hymn 53