Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 5 Index  Previous  Next 

Rig Veda Book 5 Hymn 47

परयुञ्जती दिव एति बरुवाणा मही माता दुहितुर बोधयन्ती |
आविवासन्ती युवतिर मनीषा पित्र्भ्य आ सदने जोहुवाना ||
अजिरासस तदप ईयमाना आतस्थिवांसो अम्र्तस्य नाभिम |
अनन्तास उरवो विश्वतः सीम परि दयावाप्र्थिवी यन्ति पन्थाः ||
उक्षा समुद्रो अरुषः सुपर्णः पूर्वस्य योनिम पितुर आ विवेश |
मध्ये दिवो निहितः पर्श्निर अश्मा वि चक्रमे रजसस पात्य अन्तौ ||
चत्वार ईम बिभ्रति कषेमयन्तो दश गर्भं चरसे धापयन्ते |
तरिधातवः परमा अस्य गावो दिवश चरन्ति परि सद्यो अन्तान ||
इदं वपुर निवचनं जनासश चरन्ति यन नद्यस तस्थुर आपः |
दवे यद ईम बिभ्र्तो मातुर अन्ये इहेह जाते यम्य्र सबन्धू ||
वि तन्वते धियो अस्मा अपांसि वस्त्रा पुत्राय मातरो वयन्ति |
उपप्रक्षे वर्षणो मोदमाना दिवस पथा वध्वो यन्त्य अछ ||
तद अस्तु मित्रावरुणा तद अग्ने शं योर अस्मभ्यम इदम अस्तु शस्तम |
अशीमहि गाधम उत परतिष्ठां नमो दिवे बर्हते सादनाय ||

prayuñjatī diva eti bruvāṇā mahī mātā duhitur bodhayantī |
āvivāsantī yuvatir manīṣā pitṛbhya ā sadane johuvānā ||
ajirāsas tadapa īyamānā ātasthivāṃso amṛtasya nābhim |
anantāsa uravo viśvataḥ sīm pari dyāvāpṛthivī yanti panthāḥ ||
ukṣā samudro aruṣaḥ suparṇaḥ pūrvasya yonim pitur ā viveśa |
madhye divo nihitaḥ pṛśnir aśmā vi cakrame rajasas pāty antau ||
catvāra īm bibhrati kṣemayanto daśa gharbhaṃ carase dhāpayante |
tridhātavaḥ paramā asya ghāvo divaś caranti pari sadyo antān ||
idaṃ vapur nivacanaṃ janāsaś caranti yan nadyas tasthur āpaḥ |
dve yad īm bibhṛto mātur anye iheha jāte yamyṛ sabandhū ||
vi tanvate dhiyo asmā apāṃsi vastrā putrāya mātaro vayanti |
upaprakṣe vṛṣaṇo modamānā divas pathā vadhvo yanty acha ||
tad astu mitrāvaruṇā tad aghne śaṃ yor asmabhyam idam astu śastam |
aśīmahi ghādham uta pratiṣṭhāṃ namo dive bṛhate sādanāya ||


Next: Hymn 48