Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 5 Index  Previous  Next 

Rig Veda Book 5 Hymn 42

पर शंतमा वरुणं दीधिती गीर मित्रम भगम अदितिं नूनम अश्याः |
पर्षद्योनिः पञ्चहोता शर्णोत्व अतूर्तपन्था असुरो मयोभुः ||
परति मे सतोमम अदितिर जग्र्भ्यात सूनुं न माता हर्द्यं सुशेवम |
बरह्म परियं देवहितं यद अस्त्य अहम मित्रे वरुणे यन मयोभु ||
उद ईरय कवितमं कवीनाम उनत्तैनम अभि मध्वा घर्तेन |
स नो वसूनि परयता हितानि चन्द्राणि देवः सविता सुवाति ||
सम इन्द्र णो मनसा नेषि गोभिः सं सूरिभिर हरिवः सं सवस्ति |
सम बरह्मणा देवहितं यद अस्ति सं देवानां सुमत्या यज्ञियानाम ||
देवो भगः सविता रायो अंश इन्द्रो वर्त्रस्य संजितो धनानाम |
रभुक्षा वाज उत वा पुरंधिर अवन्तु नो अम्र्तासस तुरासः ||
मरुत्वतो अप्रतीतस्य जिष्णोर अजूर्यतः पर बरवामा कर्तानि |
न ते पूर्वे मघवन नापरासो न वीर्यं नूतनः कश चनाप ||
उप सतुहि परथमं रत्नधेयम बर्हस्पतिं सनितारं धनानाम |
यः शंसते सतुवते शम्भविष्ठः पुरूवसुर आगमज जोहुवानम ||
तवोतिभिः सचमाना अरिष्टा बर्हस्पते मघवानः सुवीराः |
ये अश्वदा उत वा सन्ति गोदा ये वस्त्रदाः सुभगास तेषु रायः ||
विसर्माणं कर्णुहि वित्तम एषां ये भुञ्जते अप्र्णन्तो न उक्थैः |
अपव्रतान परसवे वाव्र्धानान बरह्मद्विषः सूर्याद यावयस्व ||
य ओहते रक्षसो देववीताव अचक्रेभिस तम मरुतो नि यात |
यो वः शमीं शशमानस्य निन्दात तुछ्यान कामान करते सिष्विदानः ||
तम उ षटुहि यः सविषुः सुधन्वा यो विश्वस्य कषयति भेषजस्य |
यक्ष्वा महे सौमनसाय रुद्रं नमोभिर देवम असुरं दुवस्य ||
दमूनसो अपसो ये सुहस्ता वर्ष्णः पत्नीर नद्यो विभ्वतष्टाः |
सरस्वती बर्हद्दिवोत राका दशस्यन्तीर वरिवस्यन्तु शुभ्राः ||
पर सू महे सुशरणाय मेधां गिरम भरे नव्यसीं जायमानाम |
य आहना दुहितुर वक्षणासु रूपा मिनानो अक्र्णोद इदं नः ||
पर सुष्टुति सतनयन्तं रुवन्तम इळस पतिं जरितर नूनम अश्याः |
यो अब्दिमां उदनिमां इयर्ति पर विद्युता रोदसी उक्षमाणः ||
एष सतोमो मारुतं शर्धो अछा रुद्रस्य सूनूंर युवन्यूंर उद अश्याः |
कामो राये हवते मा सवस्त्य उप सतुहि पर्षदश्वां अयासः ||
परैष सतोमः पर्थिवीम अन्तरिक्षं वनस्पतींर ओषधी राये अश्याः |
देवो-देवः सुहवो भूतु मह्यम मा नो माता पर्थिवी दुर्मतौ धात ||
उरौ देवा अनिबाधे सयाम |
सम अश्विनोर अवसा नूतनेन मयोभुवा सुप्रणीती गमेम |
आ नो रयिं वहतम ओत वीरान आ विश्वान्य अम्र्ता सौभगानि ||

pra śaṃtamā varuṇaṃ dīdhitī ghīr mitram bhagham aditiṃ nūnam aśyāḥ |
pṛṣadyoniḥ pañcahotā śṛṇotv atūrtapanthā asuro mayobhuḥ ||
prati me stomam aditir jaghṛbhyāt sūnuṃ na mātā hṛdyaṃ suśevam |
brahma priyaṃ devahitaṃ yad asty aham mitre varuṇe yan mayobhu ||
ud īraya kavitamaṃ kavīnām unattainam abhi madhvā ghṛtena |
sa no vasūni prayatā hitāni candrāṇi devaḥ savitā suvāti ||
sam indra ṇo manasā neṣi ghobhiḥ saṃ sūribhir harivaḥ saṃ svasti |
sam brahmaṇā devahitaṃ yad asti saṃ devānāṃ sumatyā yajñiyānām ||
devo bhaghaḥ savitā rāyo aṃśa indro vṛtrasya saṃjito dhanānām |
ṛbhukṣā vāja uta vā puraṃdhir avantu no amṛtāsas turāsaḥ ||
marutvato apratītasya jiṣṇor ajūryataḥ pra bravāmā kṛtāni |
na te pūrve maghavan nāparāso na vīryaṃ nūtanaḥ kaś canāpa ||
upa stuhi prathamaṃ ratnadheyam bṛhaspatiṃ sanitāraṃ dhanānām |
yaḥ śaṃsate stuvate śambhaviṣṭhaḥ purūvasur āghamaj johuvānam ||
tavotibhiḥ sacamānā ariṣṭā bṛhaspate maghavānaḥ suvīrāḥ |
ye aśvadā uta vā santi ghodā ye vastradāḥ subhaghās teṣu rāyaḥ ||
visarmāṇaṃ kṛṇuhi vittam eṣāṃ ye bhuñjate apṛṇanto na ukthaiḥ |
apavratān prasave vāvṛdhānān brahmadviṣaḥ sūryād yāvayasva ||
ya ohate rakṣaso devavītāv acakrebhis tam maruto ni yāta |
yo vaḥ śamīṃ śaśamānasya nindāt tuchyān kāmān karate siṣvidānaḥ ||
tam u ṣṭuhi yaḥ sviṣuḥ sudhanvā yo viśvasya kṣayati bheṣajasya |
yakṣvā mahe saumanasāya rudraṃ namobhir devam asuraṃ duvasya ||
damūnaso apaso ye suhastā vṛṣṇaḥ patnīr nadyo vibhvataṣṭāḥ |
sarasvatī bṛhaddivota rākā daśasyantīr varivasyantu śubhrāḥ ||
pra sū mahe suśaraṇāya medhāṃ ghiram bhare navyasīṃ jāyamānām |
ya āhanā duhitur vakṣaṇāsu rūpā mināno akṛṇod idaṃ naḥ ||
pra suṣṭuti stanayantaṃ ruvantam iḷas patiṃ jaritar nūnam aśyāḥ |
yo abdimāṃ udanimāṃ iyarti pra vidyutā rodasī ukṣamāṇaḥ ||
eṣa stomo mārutaṃ śardho achā rudrasya sūnūṃr yuvanyūṃr ud aśyāḥ |
kāmo rāye havate mā svasty upa stuhi pṛṣadaśvāṃ ayāsaḥ ||
praiṣa stomaḥ pṛthivīm antarikṣaṃ vanaspatīṃr oṣadhī rāye aśyāḥ |
devo-devaḥ suhavo bhūtu mahyam mā no mātā pṛthivī durmatau dhāt ||
urau devā anibādhe syāma |
sam aśvinor avasā nūtanena mayobhuvā supraṇītī ghamema |
ā no rayiṃ vahatam ota vīrān ā viśvāny amṛtā saubhaghāni ||


Next: Hymn 43