Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 5 Index  Previous  Next 

Rig Veda Book 5 Hymn 27

अनस्वन्ता सत्पतिर मामहे मे गावा चेतिष्ठो असुरो मघोनः |
तरैव्र्ष्णो अग्ने दशभिः सहस्रैर वैश्वानर तर्यरुणश चिकेत ||
यो मे शता च विंशतिं च गोनां हरी च युक्ता सुधुरा ददाति |
वैश्वानर सुष्टुतो वाव्र्धानो ऽगने यछ तर्यरुणाय शर्म ||
एवा ते अग्ने सुमतिं चकानो नविष्ठाय नवमं तरसदस्युः |
यो मे गिरस तुविजातस्य पूर्वीर युक्तेनाभि तर्यरुणो गर्णाति ||
यो म इति परवोचत्य अश्वमेधाय सूरये |
ददद रचा सनिं यते ददन मेधाम रतायते ||
यस्य मा परुषाः शतम उद्धर्षयन्त्य उक्षणः |
अश्वमेधस्य दानाः सोमा इव तर्य्र्शिरः ||
इन्द्राग्नी शतदाव्न्य अश्वमेधे सुवीर्यम |
कषत्रं धारयतम बर्हद दिवि सूर्यम इवाजरम ||

anasvantā satpatir māmahe me ghāvā cetiṣṭho asuro maghonaḥ |
traivṛṣṇo aghne daśabhiḥ sahasrair vaiśvānara tryaruṇaś ciketa ||
yo me śatā ca viṃśatiṃ ca ghonāṃ harī ca yuktā sudhurā dadāti |
vaiśvānara suṣṭuto vāvṛdhāno 'ghne yacha tryaruṇāya śarma ||
evā te aghne sumatiṃ cakāno naviṣṭhāya navamaṃ trasadasyuḥ |
yo me ghiras tuvijātasya pūrvīr yuktenābhi tryaruṇo ghṛṇāti ||
yo ma iti pravocaty aśvamedhāya sūraye |
dadad ṛcā saniṃ yate dadan medhām ṛtāyate ||
yasya mā paruṣāḥ śatam uddharṣayanty ukṣaṇaḥ |
aśvamedhasya dānāḥ somā iva tryṛśiraḥ ||
indrāghnī śatadāvny aśvamedhe suvīryam |
kṣatraṃ dhārayatam bṛhad divi sūryam ivājaram ||


Next: Hymn 28