Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 5 Index  Previous  Next 

Rig Veda Book 5 Hymn 19

अभ्य अवस्थाः पर जायन्ते पर वव्रेर वव्रिश चिकेत |
उपस्थे मातुर वि चष्टे ||
जुहुरे वि चितयन्तो ऽनिमिषं नर्म्णम पान्ति |
आ दर्ळ्हाम पुरं विविशुः ||
आ शवैत्रेयस्य जन्तवो दयुमद वर्धन्त कर्ष्टयः |
निष्कग्रीवो बर्हदुक्थ एना मध्वा न वाजयुः ||
परियं दुग्धं न काम्यम अजामि जाम्योः सचा |
घर्मो न वाजजठरो ऽदब्धः शश्वतो दभः ||
करीळन नो रश्म आ भुवः सम भस्मना वायुना वेविदानः |
ता अस्य सन धर्षजो न तिग्माः सुसंशिता वक्ष्यो वक्षणेस्थाः ||

abhy avasthāḥ pra jāyante pra vavrer vavriś ciketa |
upasthe mātur vi caṣṭe ||
juhure vi citayanto 'nimiṣaṃ nṛmṇam pānti |
ā dṛḷhām puraṃ viviśuḥ ||
ā śvaitreyasya jantavo dyumad vardhanta kṛṣṭayaḥ |
niṣkaghrīvo bṛhaduktha enā madhvā na vājayuḥ ||
priyaṃ dughdhaṃ na kāmyam ajāmi jāmyoḥ sacā |
gharmo na vājajaṭharo 'dabdhaḥ śaśvato dabhaḥ ||
krīḷan no raśma ā bhuvaḥ sam bhasmanā vāyunā vevidānaḥ |
tā asya san dhṛṣajo na tighmāḥ susaṃśitā vakṣyo vakṣaṇesthāḥ ||


Next: Hymn 20