Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 5 Index  Previous  Next 

Rig Veda Book 5 Hymn 16

बर्हद वयो हि भानवे ऽरचा देवायाग्नये |
यम मित्रं न परशस्तिभिर मर्तासो दधिरे पुरः ||
स हि दयुभिर जनानां होता दक्षस्य बाह्वोः |
वि हव्यम अग्निर आनुषग भगो न वारम रण्वति ||
अस्य सतोमे मघोनः सख्ये वर्द्धशोचिषः |
विश्वा यस्मिन तुविष्वणि सम अर्ये शुष्मम आदधुः ||
अधा हय अग्न एषां सुवीर्यस्य मंहना |
तम इद यह्वं न रोदसी परि शरवो बभूवतुः ||
नू न एहि वार्यम अग्ने गर्णान आ भर |
ये वयं ये च सूरयः सवस्ति धामहे सचोतैधि पर्त्सु नो वर्धे ||

bṛhad vayo hi bhānave 'rcā devāyāghnaye |
yam mitraṃ na praśastibhir martāso dadhire puraḥ ||
sa hi dyubhir janānāṃ hotā dakṣasya bāhvoḥ |
vi havyam aghnir ānuṣagh bhagho na vāram ṛṇvati ||
asya stome maghonaḥ sakhye vṛddhaśociṣaḥ |
viśvā yasmin tuviṣvaṇi sam arye śuṣmam ādadhuḥ ||
adhā hy aghna eṣāṃ suvīryasya maṃhanā |
tam id yahvaṃ na rodasī pari śravo babhūvatuḥ ||
nū na ehi vāryam aghne ghṛṇāna ā bhara |
ye vayaṃ ye ca sūrayaḥ svasti dhāmahe sacotaidhi pṛtsu no vṛdhe ||


Next: Hymn 17