Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 5 Index  Previous  Next 

Rig Veda Book 5 Hymn 4

तवाम अग्ने वसुपतिं वसूनाम अभि पर मन्दे अध्वरेषु राजन |
तवया वाजं वाजयन्तो जयेमाभि षयाम पर्त्सुतीर मर्त्यानाम ||
हव्यवाळ अग्निर अजरः पिता नो विभुर विभावा सुद्र्शीको अस्मे |
सुगार्हपत्याः सम इषो दिदीह्य अस्मद्र्यक सम मिमीहि शरवांसि ||
विशां कविं विश्पतिम मानुषीणां शुचिम पावकं घर्तप्र्ष्ठम अग्निम |
नि होतारं विश्वविदं दधिध्वे स देवेषु वनते वार्याणि ||
जुषस्वाग्न इळया सजोषा यतमानो रश्मिभिः सूर्यस्य |
जुषस्व नः समिधं जातवेद आ च देवान हविरद्याय वक्षि ||
जुष्टो दमूना अतिथिर दुरोण इमं नो यज्ञम उप याहि विद्वान |
विश्वा अग्ने अभियुजो विहत्या शत्रूयताम आ भरा भोजनानि ||
वधेन दस्युम पर हि चातयस्व वयः कर्ण्वानस तन्वे सवायै |
पिपर्षि यत सहसस पुत्र देवान्त सो अग्ने पाहि नर्तम वाजे अस्मान ||
वयं ते अग्न उक्थैर विधेम वयं हव्यैः पावक भद्रशोचे |
अस्मे रयिं विश्ववारं सम इन्वास्मे विश्वानि दरविणानि धेहि ||
अस्माकम अग्ने अध्वरं जुषस्व सहसः सूनो तरिषधस्थ हव्यम |
वयं देवेषु सुक्र्तः सयाम शर्मणा नस तरिवरूथेन पाहि ||
विश्वानि नो दुर्गहा जातवेदः सिन्धुं न नावा दुरिताति पर्षि |
अग्ने अत्रिवन नमसा गर्णानो ऽसमाकम बोध्य अविता तनूनाम ||
यस तवा हर्दा कीरिणा मन्यमानो ऽमर्त्यम मर्त्यो जोहवीमि |
जातवेदो यशो अस्मासु धेहि परजाभिर अग्ने अम्र्तत्वम अश्याम ||
यस्मै तवं सुक्र्ते जातवेद उलोकम अग्ने कर्णवः सयोनम |
अश्विनं स पुत्र्णं वीरवन्तं गोमन्तं रयिं नशते सवस्ति ||

tvām aghne vasupatiṃ vasūnām abhi pra mande adhvareṣu rājan |
tvayā vājaṃ vājayanto jayemābhi ṣyāma pṛtsutīr martyānām ||
havyavāḷ aghnir ajaraḥ pitā no vibhur vibhāvā sudṛśīko asme |
sughārhapatyāḥ sam iṣo didīhy asmadryak sam mimīhi śravāṃsi ||
viśāṃ kaviṃ viśpatim mānuṣīṇāṃ śucim pāvakaṃ ghṛtapṛṣṭham aghnim |
ni hotāraṃ viśvavidaṃ dadhidhve sa deveṣu vanate vāryāṇi ||
juṣasvāghna iḷayā sajoṣā yatamāno raśmibhiḥ sūryasya |
juṣasva naḥ samidhaṃ jātaveda ā ca devān haviradyāya vakṣi ||
juṣṭo damūnā atithir duroṇa imaṃ no yajñam upa yāhi vidvān |
viśvā aghne abhiyujo vihatyā śatrūyatām ā bharā bhojanāni ||
vadhena dasyum pra hi cātayasva vayaḥ kṛṇvānas tanve svāyai |
piparṣi yat sahasas putra devānt so aghne pāhi nṛtama vāje asmān ||
vayaṃ te aghna ukthair vidhema vayaṃ havyaiḥ pāvaka bhadraśoce |
asme rayiṃ viśvavāraṃ sam invāsme viśvāni draviṇāni dhehi ||
asmākam aghne adhvaraṃ juṣasva sahasaḥ sūno triṣadhastha havyam |
vayaṃ deveṣu sukṛtaḥ syāma śarmaṇā nas trivarūthena pāhi ||
viśvāni no durghahā jātavedaḥ sindhuṃ na nāvā duritāti parṣi |
aghne atrivan namasā ghṛṇāno 'smākam bodhy avitā tanūnām ||
yas tvā hṛdā kīriṇā manyamāno 'martyam martyo johavīmi |
jātavedo yaśo asmāsu dhehi prajābhir aghne amṛtatvam aśyām ||
yasmai tvaṃ sukṛte jātaveda ulokam aghne kṛṇavaḥ syonam |
aśvinaṃ sa putṛṇaṃ vīravantaṃ ghomantaṃ rayiṃ naśate svasti ||


Next: Hymn 5