Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 4 Index  Previous  Next 

Rig Veda Book 4 Hymn 45

एष सय भानुर उद इयर्ति युज्यते रथः परिज्मा दिवो अस्य सानवि |
पर्क्षासो अस्मिन मिथुना अधि तरयो दर्तिस तुरीयो मधुनो वि रप्शते ||
उद वाम पर्क्षासो मधुमन्त ईरते रथा अश्वास उषसो वयुष्टिषु |
अपोर्णुवन्तस तम आ परीव्र्तं सवर ण शुक्रं तन्वन्त आ रजः ||
मध्वः पिबतम मधुपेभिर आसभिर उत परियम मधुने युञ्जाथां रथम |
आ वर्तनिम मधुना जिन्वथस पथो दर्तिं वहेथे मधुमन्तम अश्विना ||
हंसासो ये वाम मधुमन्तो अस्रिधो हिरण्यपर्णा उहुव उषर्बुधः |
उदप्रुतो मन्दिनो मन्दिनिस्प्र्शो मध्वो न मक्षः सवनानि गछथः ||
सवध्वरासो मधुमन्तो अग्नय उस्रा जरन्ते परति वस्तोर अश्विना |
यन निक्तहस्तस तरणिर विचक्षणः सोमं सुषाव मधुमन्तम अद्रिभिः ||
आकेनिपासो अहभिर दविध्वतः सवर ण शुक्रं तन्वन्त आ रजः |
सूरश चिद अश्वान युयुजान ईयते विश्वां अनु सवधया चेतथस पथः ||
पर वाम अवोचम अश्विना धियंधा रथः सवश्वो अजरो यो अस्ति |
येन सद्यः परि रजांसि याथो हविष्मन्तं तरणिम भोजम अछ ||

eṣa sya bhānur ud iyarti yujyate rathaḥ parijmā divo asya sānavi |
pṛkṣāso asmin mithunā adhi trayo dṛtis turīyo madhuno vi rapśate ||
ud vām pṛkṣāso madhumanta īrate rathā aśvāsa uṣaso vyuṣṭiṣu |
aporṇuvantas tama ā parīvṛtaṃ svar ṇa śukraṃ tanvanta ā rajaḥ ||
madhvaḥ pibatam madhupebhir āsabhir uta priyam madhune yuñjāthāṃ ratham |
ā vartanim madhunā jinvathas patho dṛtiṃ vahethe madhumantam aśvinā ||
haṃsāso ye vām madhumanto asridho hiraṇyaparṇā uhuva uṣarbudhaḥ |
udapruto mandino mandinispṛśo madhvo na makṣaḥ savanāni ghachathaḥ ||
svadhvarāso madhumanto aghnaya usrā jarante prati vastor aśvinā |
yan niktahastas taraṇir vicakṣaṇaḥ somaṃ suṣāva madhumantam adribhiḥ ||
ākenipāso ahabhir davidhvataḥ svar ṇa śukraṃ tanvanta ā rajaḥ |
sūraś cid aśvān yuyujāna īyate viśvāṃ anu svadhayā cetathas pathaḥ ||
pra vām avocam aśvinā dhiyaṃdhā rathaḥ svaśvo ajaro yo asti |
yena sadyaḥ pari rajāṃsi yātho haviṣmantaṃ taraṇim bhojam acha ||


Next: Hymn 46