Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 4 Index  Previous  Next 

Rig Veda Book 4 Hymn 42

मम दविता राष्ट्रं कषत्रियस्य विश्वायोर विश्वे अम्र्ता यथा नः |
करतुं सचन्ते वरुणस्य देवा राजामि कर्ष्टेर उपमस्य वव्रेः ||
अहं राजा वरुणो मह्यं तान्य असुर्याणि परथमा धारयन्त |
करतुं सचन्ते वरुणस्य देवा राजामि कर्ष्टेर उपमस्य वव्रेः ||
अहम इन्द्रो वरुणस ते महित्वोर्वी गभीरे रजसी सुमेके |
तवष्टेव विश्वा भुवनानि विद्वान सम ऐरयं रोदसी धारयं च ||
अहम अपो अपिन्वम उक्षमाणा धारयं दिवं सदन रतस्य |
रतेन पुत्रो अदितेर रतावोत तरिधातु परथयद वि भूम ||
मां नरः सवश्वा वाजयन्तो मां वर्ताः समरणे हवन्ते |
कर्णोम्य आजिम मघवाहम इन्द्र इयर्मि रेणुम अभिभूत्योजाः ||
अहं ता विश्वा चकरं नकिर मा दैव्यं सहो वरते अप्रतीतम |
यन मा सोमासो ममदन यद उक्थोभे भयेते रजसी अपारे ||
विदुष ते विश्वा भुवनानि तस्य ता पर बरवीषि वरुणाय वेधः |
तवं वर्त्राणि शर्ण्विषे जघन्वान तवं वर्तां अरिणा इन्द्र सिन्धून ||
अस्माकम अत्र पितरस त आसन सप्त रषयो दौर्गहे बध्यमाने |
त आयजन्त तरसदस्युम अस्या इन्द्रं न वर्त्रतुरम अर्धदेवम ||
पुरुकुत्सानी हि वाम अदाशद धव्येभिर इन्द्रावरुणा नमोभिः |
अथा राजानं तरसदस्युम अस्या वर्त्रहणं ददथुर अर्धदेवम ||
राया वयं ससवांसो मदेम हव्येन देवा यवसेन गावः |
तां धेनुम इन्द्रावरुणा युवं नो विश्वाहा धत्तम अनपस्फुरन्तीम ||

mama dvitā rāṣṭraṃ kṣatriyasya viśvāyor viśve amṛtā yathā naḥ |
kratuṃ sacante varuṇasya devā rājāmi kṛṣṭer upamasya vavreḥ ||
ahaṃ rājā varuṇo mahyaṃ tāny asuryāṇi prathamā dhārayanta |
kratuṃ sacante varuṇasya devā rājāmi kṛṣṭer upamasya vavreḥ ||
aham indro varuṇas te mahitvorvī ghabhīre rajasī sumeke |
tvaṣṭeva viśvā bhuvanāni vidvān sam airayaṃ rodasī dhārayaṃ ca ||
aham apo apinvam ukṣamāṇā dhārayaṃ divaṃ sadana ṛtasya |
ṛtena putro aditer ṛtāvota tridhātu prathayad vi bhūma ||
māṃ naraḥ svaśvā vājayanto māṃ vṛtāḥ samaraṇe havante |
kṛṇomy ājim maghavāham indra iyarmi reṇum abhibhūtyojāḥ ||
ahaṃ tā viśvā cakaraṃ nakir mā daivyaṃ saho varate apratītam |
yan mā somāso mamadan yad ukthobhe bhayete rajasī apāre ||
viduṣ te viśvā bhuvanāni tasya tā pra bravīṣi varuṇāya vedhaḥ |
tvaṃ vṛtrāṇi śṛṇviṣe jaghanvān tvaṃ vṛtāṃ ariṇā indra sindhūn ||
asmākam atra pitaras ta āsan sapta ṛṣayo daurghahe badhyamāne |
ta āyajanta trasadasyum asyā indraṃ na vṛtraturam ardhadevam ||
purukutsānī hi vām adāśad dhavyebhir indrāvaruṇā namobhiḥ |
athā rājānaṃ trasadasyum asyā vṛtrahaṇaṃ dadathur ardhadevam ||
rāyā vayaṃ sasavāṃso madema havyena devā yavasena ghāvaḥ |
tāṃ dhenum indrāvaruṇā yuvaṃ no viśvāhā dhattam anapasphurantīm ||


Next: Hymn 43