Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 4 Index  Previous  Next 

Rig Veda Book 4 Hymn 32

आ तू न इन्द्र वर्त्रहन्न अस्माकम अर्धम आ गहि |
महान महीभिर ऊतिभिः ||
भर्मिश चिद घासि तूतुजिर आ चित्र चित्रिणीष्व आ |
चित्रं कर्णोष्य ऊतये ||
दभ्रेभिश चिच छशीयांसं हंसि वराधन्तम ओजसा |
सखिभिर ये तवे सचा ||
वयम इन्द्र तवे सचा वयं तवाभि नोनुमः |
अस्मां-अस्मां इद उद अव ||
स नश चित्राभिर अद्रिवो ऽनवद्याभिर ऊतिभिः |
अनाध्र्ष्टाभिर आ गहि ||
भूयामो षु तवावतः सखाय इन्द्र गोमतः |
युजो वाजाय घर्ष्वये ||
तवं हय एक ईशिष इन्द्र वाजस्य गोमतः |
स नो यन्धि महीम इषम ||
न तवा वरन्ते अन्यथा यद दित्ससि सतुतो मघम |
सतोत्र्भ्य इन्द्र गिर्वणः ||
अभि तवा गोतमा गिरानूषत पर दावने |
इन्द्र वाजाय घर्ष्वये ||
पर ते वोचाम वीर्या या मन्दसान आरुजः |
पुरो दासीर अभीत्य ||
ता ते गर्णन्ति वेधसो यानि चकर्थ पौंस्या |
सुतेष्व इन्द्र गिर्वणः ||
अवीव्र्धन्त गोतमा इन्द्र तवे सतोमवाहसः |
ऐषु धा वीरवद यशः ||
यच चिद धि शश्वताम असीन्द्र साधारणस तवम |
तं तवा वयं हवामहे ||
अर्वाचीनो वसो भवास्मे सु मत्स्वान्धसः |
सोमानाम इन्द्र सोमपाः ||
अस्माकं तवा मतीनाम आ सतोम इन्द्र यछतु |
अर्वाग आ वर्तया हरी ||
पुरोळाशं च नो घसो जोषयासे गिरश च नः |
वधूयुर इव योषणाम ||
सहस्रं वयतीनां युक्तानाम इन्द्रम ईमहे |
शतं सोमस्य खार्यः ||
सहस्रा ते शता वयं गवाम आ चयावयामसि |
अस्मत्रा राध एतु ते ||
दश ते कलशानां हिरण्यानाम अधीमहि |
भूरिदा असि वर्त्रहन ||
भूरिदा भूरि देहि नो मा दभ्रम भूर्य आ भर |
भूरि घेद इन्द्र दित्ससि ||
भूरिदा हय असि शरुतः पुरुत्रा शूर वर्त्रहन |
आ नो भजस्व राधसि ||
पर ते बभ्रू विचक्षण शंसामि गोषणो नपात |
माभ्यां गा अनु शिश्रथः ||
कनीनकेव विद्रधे नवे दरुपदे अर्भके |
बभ्रू यामेषु शोभेते ||
अरम म उस्रयाम्णे ऽरम अनुस्रयाम्णे |
बभ्रू यामेष्व अस्रिधा ||

ā tū na indra vṛtrahann asmākam ardham ā ghahi |
mahān mahībhir ūtibhiḥ ||
bhṛmiś cid ghāsi tūtujir ā citra citriṇīṣv ā |
citraṃ kṛṇoṣy ūtaye ||
dabhrebhiś cic chaśīyāṃsaṃ haṃsi vrādhantam ojasā |
sakhibhir ye tve sacā ||
vayam indra tve sacā vayaṃ tvābhi nonumaḥ |
asmāṃ-asmāṃ id ud ava ||
sa naś citrābhir adrivo 'navadyābhir ūtibhiḥ |
anādhṛṣṭābhir ā ghahi ||
bhūyāmo ṣu tvāvataḥ sakhāya indra ghomataḥ |
yujo vājāya ghṛṣvaye ||
tvaṃ hy eka īśiṣa indra vājasya ghomataḥ |
sa no yandhi mahīm iṣam ||
na tvā varante anyathā yad ditsasi stuto magham |
stotṛbhya indra ghirvaṇaḥ ||
abhi tvā ghotamā ghirānūṣata pra dāvane |
indra vājāya ghṛṣvaye ||
pra te vocāma vīryā yā mandasāna ārujaḥ |
puro dāsīr abhītya ||
tā te ghṛṇanti vedhaso yāni cakartha pauṃsyā |
suteṣv indra ghirvaṇaḥ ||
avīvṛdhanta ghotamā indra tve stomavāhasaḥ |
aiṣu dhā vīravad yaśaḥ ||
yac cid dhi śaśvatām asīndra sādhāraṇas tvam |
taṃ tvā vayaṃ havāmahe ||
arvācīno vaso bhavāsme su matsvāndhasaḥ |
somānām indra somapāḥ ||
asmākaṃ tvā matīnām ā stoma indra yachatu |
arvāgh ā vartayā harī ||
puroḷāśaṃ ca no ghaso joṣayāse ghiraś ca naḥ |
vadhūyur iva yoṣaṇām ||
sahasraṃ vyatīnāṃ yuktānām indram īmahe |
śataṃ somasya khāryaḥ ||
sahasrā te śatā vayaṃ ghavām ā cyāvayāmasi |
asmatrā rādha etu te ||
daśa te kalaśānāṃ hiraṇyānām adhīmahi |
bhūridā asi vṛtrahan ||
bhūridā bhūri dehi no mā dabhram bhūry ā bhara |
bhūri ghed indra ditsasi ||
bhūridā hy asi śrutaḥ purutrā śūra vṛtrahan |
ā no bhajasva rādhasi ||
pra te babhrū vicakṣaṇa śaṃsāmi ghoṣaṇo napāt |
mābhyāṃ ghā anu śiśrathaḥ ||
kanīnakeva vidradhe nave drupade arbhake |
babhrū yāmeṣu śobhete ||
aram ma usrayāmṇe 'ram anusrayāmṇe |
babhrū yāmeṣv asridhā ||


Next: Hymn 33