Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 4 Index  Previous  Next 

Rig Veda Book 4 Hymn 25

को अद्य नर्यो देवकाम उशन्न इन्द्रस्य सख्यं जुजोष |
को वा महे ऽवसे पार्याय समिद्धे अग्नौ सुतसोम ईट्टे ||
को नानाम वचसा सोम्याय मनायुर वा भवति वस्त उस्राः |
क इन्द्रस्य युज्यं कः सखित्वं को भरात्रं वष्टि कवये क ऊती ||
को देवानाम अवो अद्या वर्णीते क आदित्यां अदितिं जयोतिर ईट्टे |
कस्याश्विनाव इन्द्रो अग्निः सुतस्यांशोः पिबन्ति मनसाविवेनम ||
तस्मा अग्निर भारतः शर्म यंसज जयोक पश्यात सूर्यम उच्चरन्तम |
य इन्द्राय सुनवामेत्य आह नरे नर्याय नर्तमाय नर्णाम ||
न तं जिनन्ति बहवो न दभ्रा उर्व अस्मा अदितिः शर्म यंसत |
परियः सुक्र्त परिय इन्द्रे मनायुः परियः सुप्रावीः परियो अस्य सोमी ||
सुप्राव्यः पराशुषाळ एष वीरः सुष्वेः पक्तिं कर्णुते केवलेन्द्रः |
नासुष्वेर आपिर न सखा न जामिर दुष्प्राव्यो ऽवहन्तेद अवाचः ||
न रेवता पणिना सख्यम इन्द्रो ऽसुन्वता सुतपाः सं गर्णीते |
आस्य वेदः खिदति हन्ति नग्नं वि सुष्वये पक्तये केवलो भूत ||
इन्द्रम परे ऽवरे मध्यमास इन्द्रं यान्तो ऽवसितास इन्द्रम |
इन्द्रं कषियन्त उत युध्यमाना इन्द्रं नरो वाजयन्तो हवन्ते ||

ko adya naryo devakāma uśann indrasya sakhyaṃ jujoṣa |
ko vā mahe 'vase pāryāya samiddhe aghnau sutasoma īṭṭe ||
ko nānāma vacasā somyāya manāyur vā bhavati vasta usrāḥ |
ka indrasya yujyaṃ kaḥ sakhitvaṃ ko bhrātraṃ vaṣṭi kavaye ka ūtī ||
ko devānām avo adyā vṛṇīte ka ādityāṃ aditiṃ jyotir īṭṭe |
kasyāśvināv indro aghniḥ sutasyāṃśoḥ pibanti manasāvivenam ||
tasmā aghnir bhārataḥ śarma yaṃsaj jyok paśyāt sūryam uccarantam |
ya indrāya sunavāmety āha nare naryāya nṛtamāya nṛṇām ||
na taṃ jinanti bahavo na dabhrā urv asmā aditiḥ śarma yaṃsat |
priyaḥ sukṛt priya indre manāyuḥ priyaḥ suprāvīḥ priyo asya somī ||
suprāvyaḥ prāśuṣāḷ eṣa vīraḥ suṣveḥ paktiṃ kṛṇute kevalendraḥ |
nāsuṣver āpir na sakhā na jāmir duṣprāvyo 'vahanted avācaḥ ||
na revatā paṇinā sakhyam indro 'sunvatā sutapāḥ saṃ ghṛṇīte |
āsya vedaḥ khidati hanti naghnaṃ vi suṣvaye paktaye kevalo bhūt ||
indram pare 'vare madhyamāsa indraṃ yānto 'vasitāsa indram |
indraṃ kṣiyanta uta yudhyamānā indraṃ naro vājayanto havante ||


Next: Hymn 26