Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 4 Index  Previous  Next 

Rig Veda Book 4 Hymn 21

आ यात्व इन्द्रो ऽवस उप न इह सतुतः सधमाद अस्तु शूरः |
वाव्र्धानस तविषीर यस्य पूर्वीर दयौर न कषत्रम अभिभूति पुष्यात ||
तस्येद इह सतवथ वर्ष्ण्यानि तुविद्युम्नस्य तुविराधसो नॄन |
यस्य करतुर विदथ्यो न सम्राट साह्वान तरुत्रो अभ्य अस्ति कर्ष्टीः ||
आ यात्व इन्द्रो दिव आ पर्थिव्या मक्षू समुद्राद उत वा पुरीषात |
सवर्णराद अवसे नो मरुत्वान परावतो वा सदनाद रतस्य ||
सथूरस्य रायो बर्हतो य ईशे तम उ षटवाम विदथेष्व इन्द्रम |
यो वायुना जयति गोमतीषु पर धर्ष्णुया नयति वस्यो अछ ||
उप यो नमो नमसि सतभायन्न इयर्ति वाचं जनयन यजध्यै |
रञ्जसानः पुरुवार उक्थैर एन्द्रं कर्ण्वीत सदनेषु होता ||
धिषा यदि धिषण्यन्तः सरण्यान सदन्तो अद्रिम औशिजस्य गोहे |
आ दुरोषाः पास्त्यस्य होता यो नो महान संवरणेषु वह्निः ||
सत्रा यद ईम भार्वरस्य वर्ष्णः सिषक्ति शुष्म सतुवते भराय |
गुहा यद ईम औशिजस्य गोहे पर यद धिये परायसे मदाय ||
वि यद वरांसि पर्वतस्य वर्ण्वे पयोभिर जिन्वे अपां जवांसि |
विदद गौरस्य गवयस्य गोहे यदी वाजाय सुध्यो वहन्ति ||
भद्रा ते हस्ता सुक्र्तोत पाणी परयन्तारा सतुवते राध इन्द्र |
का ते निषत्तिः किम उ नो ममत्सि किं नोद-उद उ हर्षसे दातवा उ ||
एवा वस्व इन्द्रः सत्यः सम्राड ढन्ता वर्त्रं वरिवः पूरवे कः |
पुरुष्टुत करत्वा नः शग्धि रायो भक्षीय ते ऽवसो दैव्यस्य ||
नू षटुत इन्द्र नू गर्णान इषं जरित्रे नद्यो न पीपेः |
अकारि ते हरिवो बरह्म नव्यं धिया सयाम रथ्यः सदासाः ||

ā yātv indro 'vasa upa na iha stutaḥ sadhamād astu śūraḥ |
vāvṛdhānas taviṣīr yasya pūrvīr dyaur na kṣatram abhibhūti puṣyāt ||
tasyed iha stavatha vṛṣṇyāni tuvidyumnasya tuvirādhaso nṝn |
yasya kratur vidathyo na samrāṭ sāhvān tarutro abhy asti kṛṣṭīḥ ||
ā yātv indro diva ā pṛthivyā makṣū samudrād uta vā purīṣāt |
svarṇarād avase no marutvān parāvato vā sadanād ṛtasya ||
sthūrasya rāyo bṛhato ya īśe tam u ṣṭavāma vidatheṣv indram |
yo vāyunā jayati ghomatīṣu pra dhṛṣṇuyā nayati vasyo acha ||
upa yo namo namasi stabhāyann iyarti vācaṃ janayan yajadhyai |
ṛñjasānaḥ puruvāra ukthair endraṃ kṛṇvīta sadaneṣu hotā ||
dhiṣā yadi dhiṣaṇyantaḥ saraṇyān sadanto adrim auśijasya ghohe |
ā duroṣāḥ pāstyasya hotā yo no mahān saṃvaraṇeṣu vahniḥ ||
satrā yad īm bhārvarasya vṛṣṇaḥ siṣakti śuṣma stuvate bharāya |
ghuhā yad īm auśijasya ghohe pra yad dhiye prāyase madāya ||
vi yad varāṃsi parvatasya vṛṇve payobhir jinve apāṃ javāṃsi |
vidad ghaurasya ghavayasya ghohe yadī vājāya sudhyo vahanti ||
bhadrā te hastā sukṛtota pāṇī prayantārā stuvate rādha indra |
kā te niṣattiḥ kim u no mamatsi kiṃ nod-ud u harṣase dātavā u ||
evā vasva indraḥ satyaḥ samrāḍ ḍhantā vṛtraṃ varivaḥ pūrave kaḥ |
puruṣṭuta kratvā naḥ śaghdhi rāyo bhakṣīya te 'vaso daivyasya ||
nū ṣṭuta indra nū ghṛṇāna iṣaṃ jaritre nadyo na pīpeḥ |
akāri te harivo brahma navyaṃ dhiyā syāma rathyaḥ sadāsāḥ ||


Next: Hymn 22