Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 4 Index  Previous  Next 

Rig Veda Book 4 Hymn 8

दूतं वो विश्ववेदसं हव्यवाहम अमर्त्यम |
यजिष्ठम रञ्जसे गिरा ||
स हि वेदा वसुधितिम महां आरोधनं दिवः |
स देवां एह वक्षति ||
स वेद देव आनमं देवां रतायते दमे |
दाति परियाणि चिद वसु ||
स होता सेद उ दूत्यं चिकित्वां अन्तर ईयते |
विद्वां आरोधनं दिवः ||
ते सयाम ये अग्नये ददाशुर हव्यदातिभिः |
य ईम पुष्यन्त इन्धते ||
ते राया ते सुवीर्यैः ससवांसो वि शर्ण्विरे |
ये अग्ना दधिरे दुवः ||
अस्मे रायो दिवे-दिवे सं चरन्तु पुरुस्प्र्हः |
अस्मे वाजास ईरताम ||
स विप्रश चर्षणीनां शवसा मानुषाणाम |
अति कषिप्रेव विध्यति ||

dūtaṃ vo viśvavedasaṃ havyavāham amartyam |
yajiṣṭham ṛñjase ghirā ||
sa hi vedā vasudhitim mahāṃ ārodhanaṃ divaḥ |
sa devāṃ eha vakṣati ||
sa veda deva ānamaṃ devāṃ ṛtāyate dame |
dāti priyāṇi cid vasu ||
sa hotā sed u dūtyaṃ cikitvāṃ antar īyate |
vidvāṃ ārodhanaṃ divaḥ ||
te syāma ye aghnaye dadāśur havyadātibhiḥ |
ya īm puṣyanta indhate ||
te rāyā te suvīryaiḥ sasavāṃso vi śṛṇvire |
ye aghnā dadhire duvaḥ ||
asme rāyo dive-dive saṃ carantu puruspṛhaḥ |
asme vājāsa īratām ||
sa vipraś carṣaṇīnāṃ śavasā mānuṣāṇām |
ati kṣipreva vidhyati ||


Next: Hymn 9