Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 3 Index  Previous  Next 

Rig Veda Book 3 Hymn 43

आ याह्यर्वां उप वन्धुरेष्ठास्तवेदनु परदिवः सोमपेयम |
परिया सखाया वि मुचोप बर्हिस्त्वामिमे हव्यवाहो हवन्ते ||
आ याहि पूर्वीरति चर्षणीरानर्य आशिष उप नो हरिभ्याम |
इमा हि तवा मतय सतोमतष्टा इन्द्र हवन्ते सख्यं जुषाणाः ||
आ नो यज्ञं नमोव्र्धं सजोषा इन्द्र देव हरिभिर्याहि तूयम |
अहं हि तवा मतिभिर्जोहवीमि घर्तप्रयाः सधमादे मधूनाम ||
आ च तवामेता वर्षणा वहातो हरी सखाया सुधुरा सवङगा |
धानावदिन्द्रः सवनं जुषाणः सखा सख्युः शर्णवद वन्दनानि ||
कुविन मा गोपां करसे जनस्य कुविद राजानं मघवन्न्र्जीषिन |
कुविन म रषिं पपिवांसं सुतस्य कुविन मे वस्वो अम्र्तस्य शिक्षाः ||
आ तवा बर्हन्तो हरयो युजाना अर्वागिन्द्र सधमादो वहन्तु |
पर ये दविता दिव रञ्जन्त्याताः सुसम्म्र्ष्टासो वर्षभस्य मूराः ||
इन्द्र पिब वर्षधूतस्य वर्ष्ण आ यं ते शयेन उशते जभार |
यस्य मदे चयावयसि पर कर्ष्टीर्यस्य मदे अप गोत्रा ववर्थ ||
शुनं हुवेम ... ||

ā yāhyarvāṃ upa vandhureṣṭhāstavedanu pradivaḥ somapeyam |
priyā sakhāyā vi mucopa barhistvāmime havyavāho havante ||
ā yāhi pūrvīrati carṣaṇīrānarya āśiṣa upa no haribhyām |
imā hi tvā mataya stomataṣṭā indra havante sakhyaṃ juṣāṇāḥ ||
ā no yajñaṃ namovṛdhaṃ sajoṣā indra deva haribhiryāhi tūyam |
ahaṃ hi tvā matibhirjohavīmi ghṛtaprayāḥ sadhamāde madhūnām ||
ā ca tvāmetā vṛṣaṇā vahāto harī sakhāyā sudhurā svaṅghā |
dhānāvadindraḥ savanaṃ juṣāṇaḥ sakhā sakhyuḥ śṛṇavad vandanāni ||
kuvin mā ghopāṃ karase janasya kuvid rājānaṃ maghavannṛjīṣin |
kuvin ma ṛṣiṃ papivāṃsaṃ sutasya kuvin me vasvo amṛtasya śikṣāḥ ||
ā tvā bṛhanto harayo yujānā arvāghindra sadhamādo vahantu |
pra ye dvitā diva ṛñjantyātāḥ susammṛṣṭāso vṛṣabhasya mūrāḥ ||
indra piba vṛṣadhūtasya vṛṣṇa ā yaṃ te śyena uśate jabhāra |
yasya made cyāvayasi pra kṛṣṭīryasya made apa ghotrā vavartha ||
śunaṃ huvema ... ||


Next: Hymn 44